SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३।२।१२२॥ इदकिमीत्की।३।२।१५३॥ (१२९) म० पा० सू० ।३।२।११८ ।] [अ० पा० सू०।३।३।८। धेनो व्यायाम् ।३।२।११८। अकालेऽव्ययीभावे ।३।२।१४६। अषष्ठीतृतीयादन्याहोऽर्थे ।३।२।११९॥ ग्रन्थाऽन्ते ।३।२।१४७ आशीराशाऽऽस्थिताऽऽस्थोत्सुकोति. नाऽऽशिष्यगोवत्सहले ।३।२।१४८ रागे ।३।२।१२०। समानस्य धर्माऽऽदिषु ।३।२।१४९। ईयकारके ।३२।१२१॥ सब्रह्मचारी ।।२।१५०॥ सर्वादिविष्वग्देवाइद्रिः क्व्यञ्चौ। हग्दृशदृक्षे ।३२।१५१॥ अन्यत्यदादेराः ।३।२।१५२। सहसमः सधिसमि ३।२।१२३॥ अनञः क्त्वो यप् ।।२।१५४॥ तिरसस्तियति ।३।२।१२४। पृषोदरादयः ।३।२।१५५। नयत् ।३।२।१२५॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी। त्यादी क्षेपे ।३।२।१२६। ____ ३।२।१५६॥ नगोऽप्राणिनि वा ३२।१२७ ॥ तृतीयोऽध्यायः॥ नखादयः ।३।२।१२८॥ तृतीयः पादः। अन् स्वरे ।३।२।१२९॥ वृद्धिरारैदौत् ।३।३।१। कोः कत्तत्पुरुषे ।३।२।१३०। गुणोरेदोत् ।३।३।२। रथवदे ।३।२।१३१॥ क्रियार्थो धातुः ॥३॥३॥३॥ तृणे जातौ ।।२।१३२॥ न प्रादिरप्रत्ययः ॥३३॥४॥ कत्त्रिः ।३।२।१३३॥ अवौ दाधी दा ३३॥५॥ काऽक्षपथोः ।३।२।१३४। वर्तमाना-तिव तस् अन्ति, सिव पुरुष वा ।३।२।१३५॥ थस् थ, मि, वस् मस्; ते अल्पे ।३।२।१३६॥ आते अन्ते, से आथे ध्वे, ए वहे काकवी वोष्णे ।।२।१३७) महे ।३।३।६। कृत्येऽवश्यमो लुक् ।३।२।१३८। सप्तमी-यात् याताम् युस्, यास् समस्ततहिते वा श२।१३९। यातम् यातम्, याम् याव याम; तुमश्च मन:कामे (३।२।१४०। ईत ईयाताम् ईरन्, ईथासू ईयाथाम् ईध्वम्, इय ईवहि मांसस्यानड्घत्रि पचि नवा।३।२।१४। ईमहि ।३।३।७४ दिक्शब्दात्तीरस्य तारः।३।२।१४२। पञ्चमी-तुव ताम् अन्तु, हि तम् त, सहस्य सोऽन्यार्थे ।३।२।१४३। आनिव आव आम ; ताम् नाम्नि ।३।२।१४४॥ आताम् अन्ताम्, स्व आथाम् अश्याधिके ।३।२।१४५। ध्वम् ऐव आवहै आमहैन् ।३।३।८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy