SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ( २३० ) म० पा० सू० । ३।३।९।] [अ० पा० सू० । ३।३ । ३७ । यस्तनी-दिव्ताम् अन् , सिव तम् त, स्याम; स्यत स्येताम् स्यन्त, अम्व व म; त आताम् अन्त, स्यथासू स्येथाम् स्यध्वम् , स्ये थास् आथाम् ध्वम्, इ वहि महि । स्यावहि स्यामहि ।३।३।१६। 1३।३॥९॥ त्रीणि त्रीण्यऽन्ययुष्मदस्मदि। एताः शितः।३।३।१०। ३।३।१७। अद्यननी-दि ताम् अन् , सि तम् त, एकद्विवहुषु ।३३।१८।। अम् व मम् , त आताम् अन्त, नवाद्यानि शतृकसू च परस्मैपदम् । थास् आथाम् ध्वम् ,इ वहि महि। ३॥३१९॥ ३३।११। पराणि कानानशी चात्मनेपदम् । परोक्षा-णवू अतुस्, उस्, थव् अथुस् ३३॥२०॥ अ, ण व म; ए आते इरे, से तत्साप्यानाप्यात् कर्मभावे कृत्यक्त आथे ध्वे, ए वहे महे ।३।२।१२। खलाश्च ३३॥२१॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, इडिन्तः कर्तरि ।३।३।२२। क्यासू क्यास्तम् क्यास्त, क्या- क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थसम् क्यास्व क्यास्म; सीष्ट हसो हृवहश्चाऽनन्योऽन्यार्थे । सीयास्ताम् सीरन्, सीष्ठास् ३॥३॥२३॥ सीयास्थाम् सीध्वम् , सीय निविशः ।३।३।२४॥ सीवहि सीमहि ।३।३।१३। उपसर्गादस्योहो वा ।३।३।२५। श्वस्तनी-ता तारौ तारस् , तासि उत्स्वरायुजेरयज्ञतत्पाने ।३३।२६। तास्थस् तास्थ, तास्मि तास्वस् परिव्यवाक्रियः ।३।३।२७) तास्मस् , ता तारौ तारस् , तासे परावेर्जेः ।३।३।२८। तासाथ ताव, ताहे तास्वहे समः क्षणोः ।३।३।२९। तास्महे ।३।३।१४। जपस्किरः।३।३।३०। भविष्यन्ती-स्यति स्यतस् स्यन्ति, उदश्चरः साऽऽप्यात् ।३।३।३१। स्यसि स्यथस् स्यथ, स्यामि समस्तृतीयया ।३।३।३२। स्यावस् स्यामस् ; स्यते स्येते क्रिडोsकूजने ।३।३॥३३॥ स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये अन्वापरेः ।३।३॥३४॥ स्यावहे स्यामहे ।३।३।१५। शप उपलम्भ ने ।३।३।३५। क्रियातिपत्तिः-स्यत् स्यताम् स्यन्, आशिषि नाथः ।३।३।३६। स्यस् स्यतम् स्यत, स्यम् स्याव भुनजोऽत्राणे ।३।३॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy