________________
(२१) म. पा० सू० । ३।३ । ३८1]
[अ० पा० सू० । ३।३। ९० । हृगो गतताच्छील्ये ॥३॥३॥३८॥ समो गिरः ॥३॥३॥६६॥ पूजाचार्यकभृत्युत्क्षेपज्ञानविगणन- अवात् ।३।३।६७।
व्यये नियः।३३।३९। निलवे ज्ञः ।३।३।६८। कर्तृस्थामूर्ताप्यात् ।३।३।४। संप्रतेरस्मृतौ ।३।३।६९॥ शदेः शिति ।३।३।४।
अननो सनः ३२२७० नियतेरद्यतन्याशिषि च ।३।३।४२। श्रुवोऽनाङ्मतेः ।३।३७१। क्यक्षो नवा ॥३३॥४३॥
स्मृहशः ।३।३।७२। गुदभ्योऽद्यतन्याम् ।३।३।४४।
शको जिज्ञासायाम् ।३।३।७३। वृद्भ्यः स्यसनोः ।३।३।४५।
प्राग्वत् ।३।३।७४। कृपः श्वस्तन्याम् ।३।३।४६।
आमः कृग ३३७५ क्रमोऽनुपसर्गात् ।३।३।४७)
गन्धनाऽवक्षेपसेवासाहसप्रतियत्नवृत्तिसर्गतायने ।३।३।४८१
प्रकथनोपयोगे ।३।२७६॥ परोपात् ।३।३।४९।
अधेः प्रसहने ।३।३।७७॥ वेः स्वाथें ।३।३।५०॥
दीप्तिज्ञानयत्नविमत्युपसम्भाषोपप्रोपादारभ्भे ।३।३।५१॥
मन्त्रणे वदः।३।३७८। आङो ज्योतिरुद्मे ।३।३।५२। व्यक्तवाचां सहोतो ।३।३७९ दागोऽस्वास्थप्रसारविकासे ।।३।५३।
विवादे वा ।३।३।८० नुप्रच्छः ॥३॥३॥५४॥
अनोः कर्मण्यसति ।३।३।८१॥ गमेः क्षान्तो ।३।३।५५॥
ज्ञः ।३।३।८२॥ हः स्पर्द्ध ॥३॥३॥५६॥
उपात् स्थः ।३।३।८३॥ संनिवेः ।३।३।५७।
समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यउपात् ।३।३१५८
तिहशः ।३।३।८४॥ यमा स्वीकारे ।३।३.५९॥
के कृगः शब्दे चाऽनाशे ।३।३३८५। देवार्चामैत्रीसङ्गमपथिकर्त्तकमन्त्र- आङो यमहनः स्वेऽङ्गे च ३३१८६।
___ करणे स्थः ।३।३।६०। व्युदस्तपः ।३।३६८७।। वा लिप्सायाम् ।३।३।६१।। अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ । उदोऽनुव॑हे ।३।३।३२॥
।३।३।८८ संविप्रावात् ।३।३।६३॥
प्रलम्भे गृधिवञ्चेः ।३।३२८९। ज्ञीप्सास्थेये ।३।३।६।।
लीङ्लिनोर्चाभिभवे चाऽऽचाकर्तप्रतिज्ञागाम् ॥३॥३॥६५॥
यपि। ३३९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org