SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ म० पा० सू० । ३।३।९१ । ] स्मिऊः प्रयोक्तुः स्वार्थे ।३।३।९१। विमेतीषु च ।३।३।१२। मिथ्याकृगोऽभ्यासे ।३।३।९३। परिमुहाऽऽयमाऽऽयसपाघेवदवसद माऽदरुचनृतः फलवति । ३।३।९४। ईगितः ।३।३।९५। ज्ञोऽनुपसर्गात् ।३।३।९६ । वदोऽपात् ।३।३।९७ समुदाडो यमेरग्रन्थे ।३।३।९८॥ पदान्तरगम्ये वा ३।३।९९। शेषात् परस्मै ।३।३।१००। परानो कृगः ।३।३।१०। प्रत्यभ्यतेः क्षिपः ३।३१०२। प्राद्वहः ।३।३।१०३। परेमेषश्च ।३।३।१०४। व्यापरे रमः ।३।३।१०५। वोपात् ।३।१।१०६। अणिगि प्राणिकर्तृकानाप्याणिगः। ॥३३।१०७१ चल्याहारार्थेबुधयुधमुद्रुस्रुनशजनः । ।३।३।१०८ [अ० पा० सू० । ३।४।३१। शान्दान्मान्वधान्निशानाऽऽर्जववि चारवैरूप्ये दीर्घश्चेतः ३४७) वातोः कण्ड्वादेर्यक् ।।४।८। व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये ___यड्वा ।३४।९। अव्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः। - ३४।१०। गत्यार्थात् कुटिले ।३।४।११। गृलुपसदचरजपजभदशदहो गर्थे ३।४।१२। न गृणाशुभरुचः ।।४।१३। बहुलं लुप् ।।४।१४।। अचि ।३।४।१५। नोतः।३।४।१६। चुरादिभ्यो णिच् ।३।४।११ युजादेनेवा ।३४।१८॥ भूङ प्राप्तौ णिङ् ॥३।४।१९। प्रयोक्तृव्यापारे णिम् ।३।४।२०॥ तुमहादिच्छायां सन्नतत्सनः ।।४।२१॥ द्वितीयायाः काम्यः ।३।४।२२।। अमाव्ययात् क्यन् च ।।४।२३॥ आधाराचोपमानादाचार ।३।४।२४। 2010 कर्तु:क्विप् गल्भक्लीवहोडात्तुडित् ॥३४॥२५॥ क्यङ् ।३।४।२६। सो वा लुक्च ।३।४।२७) ओजोऽप्सरसः।३।४।२८। व्यर्थे भृशादेः स्तोः ३।४।२९। डाच लोहितादिभ्यः षित् ।।४।३०। कष्टकक्षकृच्छसत्रगहनाय पापे क्रमणे २४॥३१॥ ॥ तृतीयोऽध्यायः॥ चतुर्थः पादः । गुपौधूपविच्छिपणिपनेरायः ।।४।१। कमेणिङ् ।३।४।। ऋतीयः ।।४।३। अशवि ते वा ।३।४।४। गुप्तिजो गर्दीक्षान्तौ सन् ।३।४।५। कितः संशयप्रतीकारे ।३।४।६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy