________________
म० पा० सू० । ३।३।९१ । ] स्मिऊः प्रयोक्तुः स्वार्थे ।३।३।९१। विमेतीषु च ।३।३।१२। मिथ्याकृगोऽभ्यासे ।३।३।९३। परिमुहाऽऽयमाऽऽयसपाघेवदवसद
माऽदरुचनृतः फलवति । ३।३।९४। ईगितः ।३।३।९५। ज्ञोऽनुपसर्गात् ।३।३।९६ । वदोऽपात् ।३।३।९७ समुदाडो यमेरग्रन्थे ।३।३।९८॥ पदान्तरगम्ये वा ३।३।९९। शेषात् परस्मै ।३।३।१००। परानो कृगः ।३।३।१०। प्रत्यभ्यतेः क्षिपः ३।३१०२। प्राद्वहः ।३।३।१०३। परेमेषश्च ।३।३।१०४। व्यापरे रमः ।३।३।१०५। वोपात् ।३।१।१०६। अणिगि प्राणिकर्तृकानाप्याणिगः।
॥३३।१०७१ चल्याहारार्थेबुधयुधमुद्रुस्रुनशजनः ।
।३।३।१०८
[अ० पा० सू० । ३।४।३१। शान्दान्मान्वधान्निशानाऽऽर्जववि
चारवैरूप्ये दीर्घश्चेतः ३४७) वातोः कण्ड्वादेर्यक् ।।४।८। व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये
___यड्वा ।३४।९। अव्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः।
- ३४।१०। गत्यार्थात् कुटिले ।३।४।११। गृलुपसदचरजपजभदशदहो गर्थे
३।४।१२। न गृणाशुभरुचः ।।४।१३। बहुलं लुप् ।।४।१४।। अचि ।३।४।१५। नोतः।३।४।१६। चुरादिभ्यो णिच् ।३।४।११ युजादेनेवा ।३४।१८॥ भूङ प्राप्तौ णिङ् ॥३।४।१९। प्रयोक्तृव्यापारे णिम् ।३।४।२०॥ तुमहादिच्छायां सन्नतत्सनः ।।४।२१॥ द्वितीयायाः काम्यः ।३।४।२२।। अमाव्ययात् क्यन् च ।।४।२३॥ आधाराचोपमानादाचार ।३।४।२४।
2010 कर्तु:क्विप् गल्भक्लीवहोडात्तुडित्
॥३४॥२५॥ क्यङ् ।३।४।२६। सो वा लुक्च ।३।४।२७) ओजोऽप्सरसः।३।४।२८। व्यर्थे भृशादेः स्तोः ३।४।२९। डाच लोहितादिभ्यः षित् ।।४।३०। कष्टकक्षकृच्छसत्रगहनाय पापे
क्रमणे २४॥३१॥
॥ तृतीयोऽध्यायः॥
चतुर्थः पादः । गुपौधूपविच्छिपणिपनेरायः ।।४।१। कमेणिङ् ।३।४।। ऋतीयः ।।४।३। अशवि ते वा ।३।४।४। गुप्तिजो गर्दीक्षान्तौ सन् ।३।४।५। कितः संशयप्रतीकारे ।३।४।६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org