SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ म० पा० सू० । ३।४ । ३२।] [अ० पा० सू० ।३।४। ८०। रोमन्थाद् व्याप्यादुचर्वणे ३।४।३२॥ नासत्वाऽऽश्लेषे ।३।४।५७।। फेनोष्मबाष्पधूमादुद्वमने ।३।४।३३। णिश्रिद्रुस्रकमः कर्तरि ॥३॥४॥५८॥ सुखादेरनुभवे ॥३४॥३४॥ ट्धेश्वेर्वा ।।४५९। शब्दादेः कृतौ वा ।।४।३५/ शास्त्यसूवक्तिख्यातेरङ् ।३।४।६० तपसः क्यन् ।३।४।३६। सयैतेर्वा ॥३॥४॥६॥ नमो वरिवश्चित्रको सेवाऽऽश्चर्ये ।। हालिप्सिचः ।३।४।६२। ३४/३७ वामने ३६३।। अगानिरसने णिङ् ।३।४।३८। लदिद्युतादिपुष्यादेः परस्मै।३।४।६।। पुच्छादुत्परिव्यसने ।३।४।३९। ऋदिच्चिस्तम्भू चुम्लुचग्रुचूग्लुभाण्डात् समाचितौ ।।४।४।। चूग्लुंचूजो वा ॥३४॥६५॥ चीवरात् परिधानार्जने ३।४।४१॥ त्रिच ते पदस्तलुक्च ३।४।६६। णिज्बहुलं नाम्नः कृगादिषु ।३।४।४२॥ दीपजनबुधिपूरितायिप्यायो वा व्रताद् भुजितनिवृत्त्योः ।३।४।४३। ३४॥६७) सत्यार्थवेदस्याः ।।४।४४। भावकर्मणोः ।।४।६८ श्वेताश्वाश्वतरगालोडिताऽऽह्वरकस्या स्वरग्रहदशहन्भ्यः स्यसिजाशी:श्वतरेतकलुक ३।४।४५॥ श्वस्तन्यां मिड् वा ।।४।६९। धातोरनेकस्वरादाम्परोक्षायाः कृभ्व- क्यः शिति ।३।४७० स्ति चानु तदन्तम् ।।४।४६। कर्तर्यनदभ्यः शत् ।।४।७१। दयायास्कासः ।३।४।४७) दिवादेः श्यः ।।४।७२। गुरुनाम्यादेरनुच्छ्रोः ।३।४।४८। भ्रासभ्लासभ्रमक्रमलमत्रसित्रुटिलषिजाग्रुषसमिन्धेर्नवा ३।४।४९। यसिसंयसेवळ ३।४।७३। भीहीभृहोस्तिव्वत् ।३।४।५०। कुषिरजेाप्ये वा परस्मै च ।।४७४। वेत्तेः कित् ।।४।५१॥ स्वादेः श्नुः ।३।४७५। पञ्चम्याः कृग् ।३।४।५२। वाऽक्षः ।।४।७६। सिजद्यतन्याम् ।।४।५३। तक्षः स्वार्थे वा ३।४७७१ स्पृशमशकृषतृपडपो वा ३।४।५४।। स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः भा हशिटोनाम्युपान्त्याददृशोऽनिटः सक। च ।३।४७८) २४५५। क्रथादेः ।३।४।७९। श्लिषः ३।४।५६॥ व्यञ्जनाच्छ्नाहेरानः ३।४।८०। ३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy