SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ (१४) १० पा० सू० । ३।४।८१। [अ० पा० सू० । ४।१।३६। तुवादेः शः ।।४।८१॥ यिः सन्वेयः ।४।१।११। रुषां स्वराच्छ्नो नलुक्य ३।४।८२। हवः शिति ।४।१।१२। कृग्तनादेरुः ।३।४।८३॥ चराचरचलाचलपतापतवदासृजः श्राद्ध भिक्यात्मने तथा।३।४।८४। वदघनाघनपाटूपटं वा ।४।१।१३॥ तपेस्तपः कर्मकात् ३।४।८।। चिक्लिदचक्नसम् ।४।१।१४। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये दास्वत्साहन्मीदवत् ।४।१।१५। ३४८६। ज्ञप्यापो ज्ञीपीप न च द्विः पचिदुहेः ।।४।८७। सि सनि । ४।१।१६॥ न कर्मणा जिच ३।४।८८। ऋध ई ।४।१।१७ रुधः।३।४।८९॥ दम्भो धिप्धीप् ।४।१।१८। स्वरदुहो वा ।।४।९० अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९। तपः कनुतापे च ।३।४।११। मिमीमादामित् स्वरस्य ।४।१।२०। णिस्नुश्रयात्मनेपदाकर्मकात्।३।४।९२। रभलभशकपतपदामिः ।४।१।२१। भूषार्थसकिरादिभ्यश्च निक्यौ। राधेर्वधे ।४।१।२२।। ३।४।९३॥ अवित्परोक्षासेट्थवोरेः ।४।१।२३। करणक्रियया कचित् ।३।४।९।। अनादेशादेरेकव्यञ्जनमध्येऽतः । ।४।१॥२४॥ ॥ चतुर्थोऽध्यायः॥ तृत्रपफल भजाम् ।४।१।२५। प्रथमः पादः। जभ्रमवमत्रसफणस्यमस्वनद्विर्धातुः परोक्षा प्राक्तु स्वरे स्वर- राजभ्राजभ्रासम्लासो वा ।४।१।२६॥ विधेः ।४।१।१॥ वा श्रन्थग्रन्थो नलुक च ।४।१।२७ आद्योंऽश एकस्वरः ।४।१२।। दम्भः ।४।१२८ सन्यश्च ।४।१३॥ थे वा ।४।१।२९। स्वरादेर्द्वितीयः ।४।१४। न शसददिवादिगुणिनः ।४।१॥३०॥ न बदनं संयोगादिः ।४।१।५। हौ दः ।४।१॥३१॥ अयि रः श६॥ देर्दिगिः परोक्षायाम् ।४।१।३२॥ नाम्नो द्वितीयाद्यथेष्टम् ।४।१७) उ पिवः पीप्य् ।४।१।३३। अन्यस्य ।४।१। अङे हिहनो हो घः पूर्वात् ।४।१।३४। कण्ड्वादस्तृतीयः४।९। जेर्गिः सम्परोक्षयोः।४।१३५ पुनरेकेषाम् ।४।१।१० चे किर्वा ।४।१॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy