SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ (२३५ ) म० पा० सू० । ४।१ । ३७ ।। [अ० पा० सू०।४।१।९३ । पूर्वस्यास्वे स्वरे य्योरियुम् ।४।१३७ वा वेष्टचेष्टः ।४।१।१६। ऋतोऽत् ।४।१३८ ई च गणः।४।१।६७ हस्वः ।४।११३९। अस्यादेराः परोक्षायाम् ।४।१।६८। गहोर्जः ।४।१।४। अनातो न श्वान्त ऋदाद्यशोसंयोगस्य गुतेरिः ।४।११४१ ४ाश६९॥ द्वितीयतुर्ययोः पूौं ।४।११४२। भूस्वपोरदूतौ ।४।१।७०। तिर्वा ष्ठिवः ।४।१।४३॥ ज्याव्येव्यधिव्यचिव्यथेरिः।४।१।७१। व्यञ्जनस्याऽनादेलक।४।११४४॥ यजादिवश्वचः सस्वरान्तस्थायवृत् अघोषे शिटः।४।०४५। ।४।१७२। कङश्चञ् ।४।१।४६। न वयोय ।४।११७३। न कवतेयङः।४।१।४७। वेरऽयः।४।११७४। आगुणावन्यादेः।४।१।४८॥ अविति वा ।४।१।७५॥ न हाको लुपि ।४।१।४९॥ ज्यश्च यपि।४।१७६॥ वश्वस्रंसध्वंसद्मसकसपतपदस्क- व्यः।४।११७७) न्दोऽन्तो नीः।४।११५०। संपरेर्वा ।४।११७८ मुरतोऽनुनासिकस्य ।४।१।५१॥ यजादिवचे किति ।४।१।७९। जपजभदहदशभञ्जपशः।४।१।५२। स्वपेर्यले च ।४।१।८।। चरफलाम् ।४।११५३॥ ज्याव्यधः क्छिति ।४।१।८१॥ ति चोपान्त्यातोऽनोदुः।४।१।५४। व्यचोऽनसि ।४।११८२॥ ऋमतारीः ।४।११५५। वशेरयङि४।१।८३॥ रिरौ च लुपि ।४।११५६ ग्रहवश्वभ्रस्जप्रच्छः ।४।१।८४ निजां शित्येत् ।४।११५७ व्यस्यमोर्यङि।४।११८५॥ पृभृमाहाङमिः ।४।११५८। चायः की।४।१।८६। संन्यस्य ।४।११५९ द्वित्वे हः।४।११८७ ओर्जान्तस्थापवर्गेऽवणे ।४।१।६०॥ णौ ङसनि ।४।१।८८ श्रुमुद्रुमुप्लुच्योा । ४।१।६१॥ श्वेर्वा ।४।१।८९॥ स्वपो णावुः।४।१।६२। वा परोक्षायडि ।४।१।९० असमानलोपे सन्घल्लघुनि ।४।१।६३। प्यायः पीः ।४।१।९१।। लघोषिोऽस्वरादेः ।।६। क्तयोरनुपसर्गस्य ।४।१९२ स्मृदृत्वरप्रथम्रवस्तृस्पशेरः ।४।१०६५। आङोऽन्धूधसोः ।४।१।९३। Jain Education International For Private & Personal Use Only : www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy