________________
(२३५ ) म० पा० सू० । ४।१ । ३७ ।।
[अ० पा० सू०।४।१।९३ । पूर्वस्यास्वे स्वरे य्योरियुम् ।४।१३७ वा वेष्टचेष्टः ।४।१।१६। ऋतोऽत् ।४।१३८
ई च गणः।४।१।६७ हस्वः ।४।११३९।
अस्यादेराः परोक्षायाम् ।४।१।६८। गहोर्जः ।४।१।४।
अनातो न श्वान्त ऋदाद्यशोसंयोगस्य गुतेरिः ।४।११४१
४ाश६९॥ द्वितीयतुर्ययोः पूौं ।४।११४२। भूस्वपोरदूतौ ।४।१।७०। तिर्वा ष्ठिवः ।४।१।४३॥
ज्याव्येव्यधिव्यचिव्यथेरिः।४।१।७१। व्यञ्जनस्याऽनादेलक।४।११४४॥ यजादिवश्वचः सस्वरान्तस्थायवृत् अघोषे शिटः।४।०४५।
।४।१७२। कङश्चञ् ।४।१।४६।
न वयोय ।४।११७३। न कवतेयङः।४।१।४७।
वेरऽयः।४।११७४। आगुणावन्यादेः।४।१।४८॥
अविति वा ।४।१।७५॥ न हाको लुपि ।४।१।४९॥
ज्यश्च यपि।४।१७६॥ वश्वस्रंसध्वंसद्मसकसपतपदस्क- व्यः।४।११७७)
न्दोऽन्तो नीः।४।११५०। संपरेर्वा ।४।११७८ मुरतोऽनुनासिकस्य ।४।१।५१॥ यजादिवचे किति ।४।१।७९। जपजभदहदशभञ्जपशः।४।१।५२। स्वपेर्यले च ।४।१।८।। चरफलाम् ।४।११५३॥
ज्याव्यधः क्छिति ।४।१।८१॥ ति चोपान्त्यातोऽनोदुः।४।१।५४। व्यचोऽनसि ।४।११८२॥ ऋमतारीः ।४।११५५।
वशेरयङि४।१।८३॥ रिरौ च लुपि ।४।११५६
ग्रहवश्वभ्रस्जप्रच्छः ।४।१।८४ निजां शित्येत् ।४।११५७
व्यस्यमोर्यङि।४।११८५॥ पृभृमाहाङमिः ।४।११५८।
चायः की।४।१।८६। संन्यस्य ।४।११५९
द्वित्वे हः।४।११८७ ओर्जान्तस्थापवर्गेऽवणे ।४।१।६०॥ णौ ङसनि ।४।१।८८ श्रुमुद्रुमुप्लुच्योा । ४।१।६१॥
श्वेर्वा ।४।१।८९॥ स्वपो णावुः।४।१।६२।
वा परोक्षायडि ।४।१।९० असमानलोपे सन्घल्लघुनि ।४।१।६३। प्यायः पीः ।४।१।९१।। लघोषिोऽस्वरादेः ।।६। क्तयोरनुपसर्गस्य ।४।१९२ स्मृदृत्वरप्रथम्रवस्तृस्पशेरः ।४।१०६५। आङोऽन्धूधसोः ।४।१।९३।
Jain Education International
For Private & Personal Use Only
:
www.jainelibrary.org