SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ म० पा० स० ।३।१।१३२ । ] [अ० पा० सू० । ३।२।१७। पशुव्यञ्जनानाम् ।३।१।१३२। धर्मार्थादिषु द्वन्द्वे ।३।१११५९॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे । लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरा३।१११३३॥ च्यमेकम् ।३।११६०॥ सेनाङ्गक्षुद्रजन्तूनाम् ।३।११३४॥ मासवर्णभ्रात्रऽनुपूर्वम् ।।१।१६१॥ फलस्य जातौ ।।१।१३५ भर्तुतुल्यस्वरम् ।३।१।१६२। अप्राणिपश्चादेः ।३।१।१३६।। __ संख्या समासे ।३।१।१६३। प्राणितूर्याङ्गाणाम् ।।१।१३७। चरणस्य स्थेणोऽद्यतन्यामनुवादे । ॥ तृतीयोऽध्यायः॥ ३।१।१३८ द्वितीयः पादः । अक्लीवेऽध्वर्युक्रतोः ।३।१।१३९। परस्पराऽन्योऽन्येतरेतरस्याम् स्यादे. निकटपाठस्य । ३१११४०। ऽपुंसि ।।२।। नित्यवरस्य ।३।१११४१॥ अमव्ययीभावस्यातोऽपञ्चम्याः । नदीदेशपुरा विलिङ्गानाम् ।३।१।१४२। ३।२।२। पात्र्यशूद्रस्य ।३।१।१४३। वा तृतीयायाः ।।२।३। गवाश्वादिः ।३।११।१४४॥ सप्तम्या वा ।३।।४। न दधिपयआदिः ।।१।१४५। ऋद्धनदीवंश्यस्य ।३।२।५॥ संख्याने ३३१४१४६। अनतो लुप् ।३।२।६। वान्तिके ।३।१।१४७ अव्ययस्य ।३।। प्रथमोक्तं प्राक् ।३।१।१४८) ऐकायें ।३।२।८। राजदन्तादिषु ।३।१।१४९। न नाम्येकस्वरात् खित्युत्तरपदेऽमः । विशेषणं सर्वादिसंख्यं बहुव्रीहौ । ।३।२।९। ३१।१५०। असत्त्वे उसेः ।३।२।१०॥ क्ताः ।।१।१५१॥ ब्राह्मणाच्छंसी ।३।२।११। जातिकालसुखादेर्नवा ।३।१।१५२। ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्टः। आहिताग्न्यादिषु ।३।१।१५३॥ ।३।२।१२। प्रहरणात् ।३।१।१५४ पुञ्जनुषोऽनुजान्धे ।३।२।१३। न सप्तमीन्द्वादिभ्यश्च ।३।१।१५५५। । आत्मनः पूरणे ।३।२।१४। गड्वादियः ।।१।१५६।। मनसश्चाज्ञायिनि ।३।२।१५। प्रियः ।।१।१५७ नाम्नि ३२॥१६॥ कडारादयः कर्मधारये ।३।१।१५८ परात्मभ्यां Dः ।३।२।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy