________________
( ११९ ) चतुर्थी ? उच्यते-एतत्सूत्रसामर्थ्यादेवाऽत्र गौणमुख्यभावेन क्रियासम्बन्धात् मूत्रस्य गौणत्वम् । तथाहि-प्रथमं यवाग्वाः सह क्रियायाः सम्बन्धः पश्चान्मूत्रस्येति । गौणादिति व्यावृत्युदाहरणे तु मूत्रादेविशेष्यार्थ मूत्रादिकं प्रथमं क्रियया सम्बन्धनीयम्। यद्वा मूत्रायेति कोऽर्थः ? मूत्ररूपविकारसम्बन्धित्वेन यवागूः सम्पद्यत इत्यर्थः। चैत्राय शतं धारयति-ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते शतं कर्ट, तत् ध्रियमाणं, प्रयुत इति 5 णिग्, अपरपठितथुरादौ वा । ___ 'प्रत्याङश्रुवाणिनि'।२।२।५६ ॥ याचितोऽयाचितो वेति-अधमत्वाद्याचमाने महत्त्वादयाचमानेऽपि प्रतिजानीते प्रतिपद्यतेऽभ्युपगच्छतीत्यर्थः ।
प्रत्यनो गुणाख्यातरि।२।२।५७ ॥ आचार्य गृणातीति-आचष्ट इत्यर्थः, अत्राऽऽचार्यमाचक्षाणमिति प्रतिपत्तव्यम् , अन्यथा व्यङ्गविकलता स्यात् । 10
'यद्वीक्ष्यराधीक्षी' ।२।२।५८ ॥ विविधा विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मतिर्विमतिः, सन्देहज्ञानमिति यावत् । तत्पूर्वकं निरूपणीयम् । अदृष्टमिष्टानिष्टफलं पुण्यपापरूपमप्रत्यक्षं पराभिप्रायादिकं वा । विप्रश्नविषय इति-विचारविषयो दैवादिलाभालाभादि। क्रियाऽपीति-पर्यालोचनादिका । तस्य दैवमिति-शुभाशुभमित्यर्थः । दैवे एवेक्ष्ये इति-न 15 त्वभिप्रायादावित्यर्थः। राधीक्षिभ्यां योगाभावादिति-एवं तर्हि मैत्राय राध्यतीत्यादावपि सम्बन्धाभावान्न स्यात् १ न, तत्र मैत्रेणैव सह राधीक्ष्योः सम्बन्धो विवक्षितोऽन्य. स्याऽश्रुतत्वात् । राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्येक इति-पाणिनिव्याख्यातारः, मैत्राय राधयतीतिराधिश्चुरादिरपरपठितोऽत्र गृह्यते इच्छन्ति पाणिन्यादयः ।
'उत्पातेन ज्ञाप्ये' । २।२ । ५९ ।। उत्क्रम्य प्रसिद्धं निमित्तं पततीति 20 बाहुलकात् सोपसर्गादपि " वा ज्वलादि० " इति णः। निमित्तं द्विधा जनकं ज्ञाप च । यत्र तादयं तत्र अनक एव हेतुः, यथा रन्धनाय स्थाली । अत्र तु तादाभावात् ज्ञापक एव हेतुः, षष्ठयपवाद इति-ज्ञाप्यज्ञापकसम्बन्धविवक्षायामित्यर्थः।
'श्लाघनुस्थाशपा प्रयोज्ये'।२।२।६० ॥ 'युजण' सम्पर्चने, प्रयोज्यत इति "ये एञ्चाऽत” इति ये प्रयोक्तुं शक्य इति वा, "शक्ताहे.” इति ध्यणि, " निप्रायजः 25 शक्ये " इति गत्वाभावे, द्वितीया प्राप्तौ वचनम् । मैत्राय तिष्ठते-अत्र " ज्ञीप्सास्थेये" आत्मनेपदं स्थानेनाऽऽत्मानं ज्ञापयतीति । मैत्राय शपते-"शप उपलम्भने " इत्या
१५-१-६२ । २ ५-१-२८ । ३५-४-३५ । ४ ४-१-११६ । ५ ३-३-६४ । ६ ३-३-३५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org