________________
'व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा'।१-३-४७ ॥ समाहारेऽपि सूत्रत्वाद् हस्वाभावः । आदित्यो देवताऽस्याऽऽदित्य इति-अत्राऽकारलोपे लुकः सन्धिविधित्वात् स्थानिवद्भावप्रतिषेधेऽनेन पक्षे यलुक् । स्व इति कृते शाङ्गइत्यादिष्वपि स्यात्।
'धुटो धुटि स्वे वा' । १-३-४८ ॥ प्रत्तमिति-प्रपूर्वाददातेरारम्भेऽर्थे क्तेः, " प्राहागस्त० " इति त्तादेशः । अवदीयते स्म क्तः " निविरेवन्ववात् " इति त्तः। 5 शिण्डि पिण्टि इति-शिष्पिषोः पञ्चम्या हो " सेंधां स्वरात्०” इति श्नप्रत्यये “ नास्त्योलग्" इत्यलोपे " हुधुटः०” इति हेर्धिभावे “ तृतीयस्तृतीय० " इति तृतीयत्वे " तवर्गस्य ० " इति ढत्वे " नां धुड्० " इति णत्वेऽनेन पक्षे डलोपे चेति । भाङ्गमिति-भृगो " भृवृभ्यां नोऽन्तश्च ” इति किति गे नागमे भृङ्गं " तस्येदम् " इत्यणि ।
'तृतीयस्तृतीयचतुर्थे ' । १-३-४९ ॥ लिख्यते इत्यत्र खस्य गः, वल्भते 10 इत्यत्र लस्य द आसन्नः प्राप्नोति ।।
'अघोषे प्रथमोऽशिटः '११-३-५०॥ पयस्सु इत्यत्र “शेषसे शषसं वा” इति विधानादपि न प्रामोति किमशिट इति वचनेन ? सत्यम् , योततीत्याद्यर्थम् । तथाशिट इत्यभावे वृक्षः पुरुष इत्यादौ कस्याऽऽदिः कादिरिति व्याख्यया विसर्गस्यापि अपश्चमान्तस्थेति धुत्वे अवर्णहविसर्गकवाः कण्ठ्या इति कत्वं स्यात् । श्योततीत्यादि- 15 प्रयोगत्रये यथासङ्खथं चटताः स्युरिति । अस्ति आस्ते इत्यादिषु च सस्य तकारः स्यात् ।
'विरामे वा' । १-३-५१ ॥ वैषयिकमिदमधिकरणम् क्रुङ् इत्यादि-चवर्यो अकारः, “पदैरुजविशस्पृशो घ" इत्यादौ दृश्यः । क्रुङ्त्यिादिचतुष्टये कटतपाः स्युः । घन इत्यत्र चः स्यादिति । ___ 'न सन्धिः ' । १-३-५२॥ संहितायामिति-सन्धीयन्ते वर्णा अस्यामिति 20 “ 'शीरीभू० ” इति किति ते संहिता, वर्णानां परः सन्निकर्षः । एकपद इति-विषयसप्तमीति इति, भवतीत्यादावेकपदे नित्यं संहिता | धातूपसर्गयोरिति-धातूपसर्गयोः प्रेलयतीत्यादौ नित्यसमुदितत्वात्समासस्यापि निरन्तरानेकपदात्मकत्वात् पदधातूपसर्गसमासानां नियमेनैकप्रयत्नोच्चार्यत्वाच विरामाभावान्नित्यं संहितेति । वाक्ये तु सर्वत्रैकप्रयत्नोचार्यत्वस्याऽनियमाद्विरामाभावेन संहितेति ।।
'रः पदान्ते विसर्गस्तयोः'। १-३-५३ ।। विसर्गः शब्दपूरोवर्ति बिन्दुद्वयं
25
१४-४-७ । २ ४-४-८।३३-४-८२ । ४४-२-९० । ५४-३-८३ । ६१-३-४९ । ७१-३-६०। ८१-३-३९ । ९ उणा. ९४ । १०६-३-१६०।१११-३-६ । १२५-३-१६। १३ उणा० २०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org