________________
(८५) भवति । यदा तु लूनिमिच्छति यः पुमानित्यादि क्रियते, तदा यो लूनिशब्दः स्त्रीलिङ्गः स ईदन्तो न भवति, यस्तु क्यन्नन्तः स नेदन्तः स न स्त्रीलिङ्ग इति " स्त्रीदुतः " इत्यस्य प्राप्तिरेव नास्ति, यत्वे लन्युः पून्युरित्येव । यदा तु क्त्यन्तादेव ङस् तदा " त्रियां ङितां वा० " इति दासि तत्पक्षे तु " ङित्यैदिति " इत्येत्वे लून्या लूनेरिति रूपद्वयं पश्चाद्भागे ज्ञातव्यम् । नन्वषीति किमर्थं यतः षत्वरूपे परे कार्ये कर्तव्ये 5 तादेशस्याऽसत्त्वं प्राप्तमनेन निषिध्यते, तच्च परे कार्ये इति भणनान प्राप्नोति, णत्वषत्वयोः पूर्वसूत्रे ग्रहणादिति ? सत्यं, अत एव प्रतिषेधात् पूर्वत्र णत्वसहचारितं सप्तमपादनिर्दिष्टं षत्वं गृहते तेन अद्राक्षीदित्यादि सिद्धम्, अन्यथा यदि पूर्वसूत्रे सामान्येन षत्वमङ्गीक्रियते तदा “ पंढोः कस्सि” इति परे कार्य कर्तव्ये षत्वस्याऽसत्त्वात् कत्वं न स्यादिति । मग्न इति-" मस्जेः सः” इति सस्य नः। 10 " नो व्यञ्जन०” इति लुप् ।
'षढोः कस्सि'।२।१ । ६२॥ निघोक्ष्यति स्यतिप्रत्यये गुणे " हो धुंटपदान्ते " इति ढत्वे नित्यस्याऽपि कादेशस्य परेऽसच्चाद् “ गडदंबादेः " इत्यादेश्चतुर्थत्वे ततोऽनेन कत्वे सिद्धम् | कश्चिच्छासेरपि सौ विकल्पेन ककारमिच्छति तन्मते-शाक्षि, शास्सि ।।
15 ___'भ्वादेर्नामिनो दी?ऊर्व्यञ्जने ' । २।१ । ६३ ॥ “रदादऽभूर्च्छ.” इति सूत्रे मूर्छ इति निर्देशात् प्रत्ययाप्रत्यययोरिति नाऽऽश्रीयते । भ्वादेरिति आवृत्त्या नामिन इत्यनेन वोरित्यनेन च सम्बध्यते । इच्छेति-अत्राऽच् , मृच्छेति-अत्र भिदाद्य, वुवर्षति-" इबंध०” इति वेट् , दीव्यात् अत्राऽऽशीःक्यात् ; सप्तम्यां तु दीव्येत् सीव्येत् । असद्विधाविति-अथाऽत्र दीर्घद्वारेणैव स्थानिवद्भावप्रतिषेधो भविष्यति, 20 किमनेन सूत्रेणाऽसदधिकारविहितेन ? नैवं, ओर्मा मोर्मा इत्यत्र सार्थकत्वात् । तथाहि ऊर्ध्वतीति मृच्छतीति मनि “राल्लुक्" इति वकारछकारयोर्लोपे एतत्सूत्रविहित. दीर्घस्याऽसद्विधित्वेनासत्त्वे " लेघोरुपान्त्यस्य " इति गुणो भवति, अन्यथा लघ्वभावात् स न स्यात् । दिव्ना दिन्ने इति, यलवानां सानुनासिकनिरनुनासिकत्वेऽप्यत्र निरनुनासिकत्वं विवक्षितमिति " अनुनासिके च." इत्यूट न भवति । " मन्वन्कनिप्" इति क्वनिविधायके सूत्रे क्वचिद्हणस्य सर्वोपाधिव्यभिचारार्थत्वात्क्वचिदयं
१२-१-५६ । २ १-४-२८ । ३ १-४-२३ । ४ २-१-६२ । ५ ४-४-११० । ६ ४-२-४५ । ७२-१-८२ । ८ २-१-७७ । ९ ४-२-६९ । १० ४-४-४७ । ११ ४-१-११० । १२ ४-३-४ । १३४-१-१०८ । १४५-१-१४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org