SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । ४ । २ । २८ । ] मोऽदर्शने | ४|२|२८| यमोsपरिवेषणे णिचि च |४| २|२९| मारणतोषणनिशाने ज्ञश्च | ४|२|३०| चहणः शाठये |४| २/३१ | ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा | ४|२|३२| छरिस्मन्त्रट् क्वौ | ४|२|३३| एकोपसर्गस्य च घे |४| २|३४| उपान्त्यस्यासमानलोपि शास्त्र ( २३७ ) दितो डे |४| २|३५| भ्राजभासभाषदीपपीडजीवमीलकरावण भणश्रण हेहेठलुटलपलपां नवा | ४|२| ३६ | ऋहवर्णस्य |४| २|३७| जिघतेरिः |४| २|३८| तिष्ठतेः ||४|२|३९| ऊषण | ४|२|४०| चित्ते वा |४| २|४१ । गोहः स्वरे ||४ |२|४२ । भुवो वः परोक्षाद्यतन्योः | ४|२|४३| गमहनजनखनघसः स्वरेऽनङ क्ङिति लुक् ||४| २|४४ | नो व्यञ्जनस्यानुदितः || ४ | ३ | ४५ | अश्वोऽनर्चायाम् |४| २|४६ । लङ्गिकम्प्योरुपतापाङ्गविकृत्योः Jain Education International भजे वा | ४|२| ४८ | दंशसञ्जः शवि | ४|२|४९| अकटूधिनोश्च रज्जेः | ४|२/५० | णौ मृगरमणे | ४|२| ५१ । |४|२|४७/ [ अ० पा० सू० । ४ । २ । ७७ । घञि भावकरणे | ४|२|५२ | दो जवे |४| २|५३ । दशनाsataोद्मप्रश्रथ हिमश्रथम् |४|२|५४| यमिरमिन मिगमिहनिमनिवनतितनादेर्घुटि क्ङिति | ४|२/५५| यपि ।४।२/५६ | वा मः |४| २|५७/ गमां क्वौ |४| २|५८ न तिकि दीर्घव | ४|२/५९ | आः खनिसनिजनः |४| २|६० | सनि ||४||६१ | ये नवा |४| २६२ | तनः क्ये ||४ |२| ६३| तौ सनस्तिक | ४ ||६४| वन्याङ् पश्चमस्य |४/२/६५ | अपाच्चायश्चिः क्तौ |४/२/६६ | ह्रादो हृद् क्तयोश्च |४| २|६७| कल्वादेरेषां तो नोsप्रः |४| २|६८ | रदादमूर्च्छमदः क्तयोर्दस्य च |४|२२६९| सूयत्याचोदितः |४/२/७० | व्यञ्जनान्तस्थातोऽख्याध्यः | ४|२|७१ | दिव्यञ्चशाऽद्यूतानपादाने । |४|२|७२। सेग्रसे कर्मकर्त्तरि |४/२/७३ | क्षेः क्षीचाsध्यार्थे | ४|२|७४ | assक्रोशदैन्ये | ४ | २|७५ । ऋहीघ्राधात्रोन्दनुदविन्तेर्वा | ४ | २|७६ | दुगोरू च |४|२|७७| For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy