________________
अ० पा० सू० । ४ । २ । २८ । ] मोऽदर्शने | ४|२|२८| यमोsपरिवेषणे णिचि च |४| २|२९| मारणतोषणनिशाने ज्ञश्च | ४|२|३०| चहणः शाठये |४| २/३१ | ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा | ४|२|३२|
छरिस्मन्त्रट् क्वौ | ४|२|३३| एकोपसर्गस्य च घे |४| २|३४| उपान्त्यस्यासमानलोपि शास्त्र
( २३७ )
दितो डे |४| २|३५|
भ्राजभासभाषदीपपीडजीवमीलकरावण भणश्रण हेहेठलुटलपलपां नवा | ४|२| ३६ |
ऋहवर्णस्य |४| २|३७| जिघतेरिः |४| २|३८| तिष्ठतेः ||४|२|३९| ऊषण | ४|२|४०| चित्ते वा |४| २|४१ । गोहः स्वरे ||४ |२|४२ । भुवो वः परोक्षाद्यतन्योः | ४|२|४३| गमहनजनखनघसः स्वरेऽनङ क्ङिति लुक् ||४| २|४४
|
नो व्यञ्जनस्यानुदितः || ४ | ३ | ४५ | अश्वोऽनर्चायाम् |४| २|४६ । लङ्गिकम्प्योरुपतापाङ्गविकृत्योः
Jain Education International
भजे वा | ४|२| ४८ | दंशसञ्जः शवि | ४|२|४९| अकटूधिनोश्च रज्जेः | ४|२/५० | णौ मृगरमणे | ४|२| ५१ ।
|४|२|४७/
[ अ० पा० सू० । ४ । २ । ७७ । घञि भावकरणे | ४|२|५२ | दो जवे |४| २|५३ । दशनाsataोद्मप्रश्रथ हिमश्रथम्
|४|२|५४|
यमिरमिन मिगमिहनिमनिवनतितनादेर्घुटि क्ङिति | ४|२/५५|
यपि ।४।२/५६ |
वा मः |४| २|५७/
गमां क्वौ |४| २|५८
न तिकि दीर्घव | ४|२/५९ | आः खनिसनिजनः |४| २|६० | सनि ||४||६१ |
ये नवा |४| २६२ |
तनः क्ये ||४ |२| ६३| तौ सनस्तिक | ४ ||६४| वन्याङ् पश्चमस्य |४/२/६५ | अपाच्चायश्चिः क्तौ |४/२/६६ | ह्रादो हृद् क्तयोश्च |४| २|६७| कल्वादेरेषां तो नोsप्रः |४| २|६८ | रदादमूर्च्छमदः क्तयोर्दस्य च
|४|२२६९|
सूयत्याचोदितः |४/२/७० | व्यञ्जनान्तस्थातोऽख्याध्यः | ४|२|७१ | दिव्यञ्चशाऽद्यूतानपादाने ।
|४|२|७२।
सेग्रसे कर्मकर्त्तरि |४/२/७३ | क्षेः क्षीचाsध्यार्थे | ४|२|७४ | assक्रोशदैन्ये | ४ | २|७५ । ऋहीघ्राधात्रोन्दनुदविन्तेर्वा | ४ | २|७६ | दुगोरू च |४|२|७७|
For Private & Personal Use Only
www.jainelibrary.org