SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ (२३८) अ० पा० सू० । ४।२। ७८।] [अ० पा० सू०। ४।३।८। शुषिपचो मकवम् ।४।२।७८) वेगे सर्तेर्धावू ।४।२।१०७) निर्वाणमवाते ।४।२।७९॥ श्रौतिकृयुधिवुपाघ्राध्मास्थाम्नादाम अनुपसर्गाः क्षीबोल्लाघकृशपरिकृ- दृश्यतिशदसदः शृकृधिपिबजिघ्रध शफुल्लोत्फुल्लसंफुल्लाः ।४।२।८०। मतिष्ठमनयच्छपश्यछंशीयसीदम् मित्तं शकलम् ।४।२।८। ४।२।१०८॥ वित्तं धनप्रतीतम् ।४।२।८२॥ क्रमो दीर्घः परस्मै ।४।२।१०९। हुधुटो हेधिः ।४।२।८३॥ ष्ठिवक्लम्वाचमः ।४।२।११०॥ शासऽस्हनः शाध्येधिजहि ।४।२।८४। शमसप्तकस्य श्ये ४ा२।१११॥ अतः प्रत्ययाल्लुक ।४।२।८५॥ ष्ठिन्सिवोऽनटि वा ।४।२।११२। असंयोगादोः।४।२।८६। मव्यऽस्याः ।४।२।११३। वम्यविति वा ।४।२।८७) अनतोऽन्तोऽदात्मने ।४।२।११४॥ कृगो यि च ।४।।८८ शीडोरत् ।४।२।११५॥ अतः शित्युत् ।४।२।८९॥ वेत्तेर्नवा ।४।२।११६। श्नास्त्यो क् ।४।२।९। तिवां णवः परस्मै ।४।२।११७ वा द्विषातोऽनः पुस् ।४।२।९। ब्रूगः पश्चानां पश्चाऽऽहश्च ।४।२।११८॥ सिज्विदोऽभुवः ।४।२।९२। आशिषि तुह्योस्तातङ् ।४।२।११९॥ द्वयुक्तजक्षपञ्चतः ।४।२।९३। आतो णव और।४।२।१२०। अन्तो नो लुक् ।४।२।९४।। आतामाते आथामाथे आदिः।४।२।१२१॥ शौ वा ४।२।९५॥ यः सप्तम्याः ।४।२।१२२। इनश्चातः।४।२।९६। याम्युसोरियमियुसो ।४।२।१२३॥ एषामीय॑ञ्जनेऽदः ।४।२।९७/ इर्दरिद्रः ।४।२।९८॥ तृतीयः पादः । भियो नवा ।४।२।९९॥ नामिनो गुणोऽक्डिति ।४।३।१। हाकः ।४।२।१०० उश्नोः ।४।३।२। आ च हो ।४।२।१०१॥ पुस-पौ।४।३।३। यि लुक् ।४।२।१०२। लघोरुपान्त्यस्य ।४।३।४। ओतः श्ये ।४।२।१०३। मिदः श्ये ४॥३५॥ जा ज्ञाजनोऽत्यादौ।४२।१०४। जागुः किति ।४।३६। प्वादेहस्वः ।४।२।१०।। ऋवर्णहशोऽडि ।४।३७ गमिषयमश्छः ।४।२।१०६। स्कृच्छृतोऽकि परोक्षायाम् ।४।३।८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy