SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (२३९) म० पा० सू० । ४।३।९।] [अ० पा० सू०।४।३।५९ । संयोगादतः ।४।३।९। नामिनोऽनिट् ।४।३॥३३॥ क्ययडाशीर्ये ।४।३।१०। उपान्त्ये ।४।३३४॥ न वृद्धिश्चाविति क्ङिल्लोपे ।४।३।११। सिजाशिषावात्मने ।४।३।३५। भवतेः सिज्लुपि ।४।३।१२। ऋवर्णात् ।४।३॥३६॥ सूतेः पञ्चम्याम् ।४।३।१३॥ गमो वा ।४।३।३७ दूयुक्तोपान्त्यस्य शिति स्वरे। हनः सिच् ।४।३।३८ ४३।१४। यमः सूचने।४।३।३९। हिणोरप्विति व्यौ ।४।३।१५। वा स्वीकृतौ ।४।३॥४०॥ इको वा ।४।३।१६। इश्च स्थादः ।४।३॥४१॥ कुटादेर्डिद्वदणित् ।४।१७। मृजोऽस्य वृद्धिः ।४।३।४२। विजेरिट् ।४।३॥१८॥ ऋतः स्वरे वा ।४।३।४३। वोर्णोः ।४।३।१९। सिचि परस्मै समानस्याङिति शिदवित् ।४।३।२०। ४॥३॥४४॥ इन्ध्यसंयोगात् परोक्षाकिद्वत्।४।३।२१। व्यञ्जनानामनिटि।४।३।४५। स्वञ्जनवा ।४।३।२२। __ वोण्णुगः सेटि ।४।३।४६। जनशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३। व्यञ्जनादेोपान्त्यस्यातः ।४।३।४७१ ऋत्तृषमृषकृशवश्चलुचथफः सेट् वदव्रजलः ।४।३।४८) ४।३२४। न श्चिजागृशसक्षणम्येदिता वौ व्यञ्जनादेः सन्चाऽय्वः ।४।३।२५॥ ४३४९॥ उति शवद्भ्यिः क्तौ भावारम्भे णिति ।४।३।५०। २६। नामिनोऽकलिहलेः।४।३॥५१॥ न डीशीफूधृषिक्ष्विदिस्विदिमिदः जागुर्बिणवि ।४।३।५२। ।४।३।२७। आत ऐः कृऔ।४।६।५३। मृषः क्षान्तो।४।३।२८। न जनवधः।४।३।५४॥ क्त्वा ।४।३।२९। मोऽकमियमिरमिनमिगमिवमाचमः। स्कन्दस्यन्दः ।४।३।३०। ॥४॥३॥५५॥ क्षुधक्लिशकुषगुधमृडमृदवदवसः विश्रमेा ।४।३।२६। ।४।३।३१। उद्यमोपरमौ ।४।३।५७। रुदविदमुषग्रहस्वपप्रच्छः सन् च। णिद्वाऽन्त्यो ण ।४।३।५८ ।४।३।३२। उत और्विति व्यजनेऽद्वेः ।४।३।५९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy