________________
( १६३ ) 'कौरव्यमाण्डूकासुरेः' ।२।४ । ७० ॥ कौरव्यायणीति-यदा कुरोमिणम्याऽपत्यं तदा “कुर्वादेयः”। यदा तु कुगे राज्ञोऽपत्यं तदा “ दुनादि०” इत्यनेन । अयं चाऽनयोर्विशेषः दुनादीत्यस्य द्रिसंज्ञत्वाद्बहुषु लुब्भवति । मण्डूकस्याऽपत्यं " पीलासाल्वा० " इत्यण् । असुरस्य ऋषेरपत्यं स्त्री बाहादी ।
'इज इतः '। २ । ४ । ७१ ॥ पूर्वसूत्रे आसुरिग्रहणात् । डायनाऽनुवर्तते, 5 अन्यथेअन्तद्वारेण सिद्धम् ।
'नुर्जातः । ।२।४। ७२ ॥ अवन्ती, कुन्ती-"दुनौदि." इति व्यः । "कुन्त्यवन्तेः०" इति लुप् । तैकायनी-" तिकोदेरायनिञ्" । ग्लुचुकायनी- “ अदोरायनिः० ” तस्य लोपे इति-" राष्टैक्षत्रियात्० ” इति विहितस्य " द्रेषणः०" इत्यनेनेत्यर्थः । एवं दरदिति-" पुरुमगध०" इति विहितस्याऽण एवं चाऽस्य गोत्रं 10 च चरणैः सहेति जातित्वम् । यद्वा मनुष्यपर्यायत्वात् स्वयमेव जातित्वम् । अवन्तीः स्त्रीति-अवन्तेरपत्यं बहवो माणवकाः “ दुनादि० ” इति ज्यः । “ बहुव० " इति लुप् । अवन्तीनिच्छति या स्त्री क्यन् । अवन्तेरपत्यं या स्त्रीति तु कृते दुनादिञ्यस्य " कुन्त्यवन्तेः” इत्यनेन लुपि क्यनः प्रागेव डीः स्यात् ।
उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ'। २ । ४ । ७३ ॥ ऊङिति 15 दीर्घनिर्देश उत्तरार्थस्तेन “ नारीसखी० " इत्यत्र श्वश्रुरिति दीर्घो निपातः सिद्धः । तत्र बहुलाधिकारादिति-समासप्रकरणे इत्यर्थः। यद्वा ऊचाऽसावूङ् चेति द्विविधानात् कैयटमतम् । ___ 'उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः' । २ । ४ । ७५ ॥ लक्ष्मणाद्यूरोरिति कृते सहिता ऊरुः, हे संहित ऊरुर्वर्त्तते इत्यादावपि स्यात् । आदि- 20 शब्दः पूर्वावयववचनस्तेन च समासलाभादूरोरुत्तरपदत्वं गम्यते, अत आह-उपमानादिपूर्वपदादिति-कथमिति ? यद्यत्राऽऽदिग्रहणमकृत्वाऽन्तग्रहणं क्रियेत । तदा ऊर्वन्तादिति विज्ञायमानेऽत्राऽप्यूङ् प्रसज्येत । अस्ति यत्रोपमानात् परोऽयमूर्वन्तः स्वाम्यूरुशब्दः । हस्तिन इवेत्यादि-यथा हस्तिनः सम्बन्धित्वेन स्वाम्यूरू आयातस्तथा वडवाया अपि । एतावतोचैस्त्वं वडवाया निवेदितम् ।
'नारीसखीपञ्जुश्वश्रू' ।। ४। ७६ ॥ पङ्गुशब्दादजाताङिति
25
१६-१-१००। २६-१-११८ । ३६-१-६८।४ ६-१-१२१ । ५६-१-१०७ । ६ ६-१-११३ । ७ ६-१-११४ । ८ ६-१-१२३ । ९६-१-११६ । १० ६-१-१२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org