________________
अ० पा० सू० । २७९ ।
[ अ० पा० सू० । ३२८ |
ऋञ्जिर जिमन्दिसह्यर्हिभ्योऽसानः । दलिचलित लिखजिध्वजिकचिभ्योऽपः
।२७९ ।
रुहियजेः कित् | २८० |
२८१ ।
श्याकठिख लिन लभ्य विकुण्डिभ्य इनः ।
| २८२ |
वृजितु हिपुलिपुटिभ्यः कित् । २८३ । विपिनाजिनादयः | २८४ |
( २८५ )
महेद्वा २८५ | खलिहिंसिभ्यामीनः । २८६ | पठेत् ॥ २८७ यम्यजिशक्यर्जिशीयजितृभ्य उनः ।
२८८|
लषेः श च । २८९ | पिशिमिथिक्षुधिभ्यः कित् । २९० | फलेऽन्तश्च । २९९ । वीपतिपदिभ्यस्तनः । २९२ |
पृपूभ्यां कित् |२९३। कृत्यशौभ्यां स्नक् | २९४ | अर्तेः शसानः । २९५ / भाषाचणिचमिविषिसृपृतृशीतल्यलि
शमिरमिवपिभ्यः पः । २९६ ।
युसुक्कुरुतुच्युस्त्वादेरूच ॥२९७|
कृत्यृसृभ्य ऊर् चान्तस्य । २९८ | शदिबाधिखनिहनेः प च । २९९ । पम्पाशिल्पादयः | ३००|
पिपूभ्यः कित् । ३०१ नियो वा । ३०२ | उभ्यवेर्लुक् च ।३०३।
Jain Education International
।३०४।
कित् ॥ ३०५ |
भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः
शंशेः श इच्चातः । ३०६ । विष्टपोलपवातपादयः | ३०७ | कलेरापः | ३०८| विशेरिषक् । ३०९।
दलेरीपो दिल च । ३१०| उडेरुपक् |३११|
अश ऊपः पश्च । ३१२। सर्तेः षपः | ३१३ ।
शीभ्यां फः | ३१४॥ कलिगलेरस्योच्च | ३१५। शफकफशिफाशोफादयः | ३१६ | वलिनितनिभ्यां बः ।३१७| शम्य मेर्णिद्वा ॥ ३१८ |
शल्यलेरुच्चातः । ३१९/
।
तुम्बस्तम्बादयः | ३२०| कुकडिकटिवटेरम्बः | ३२१ । कदेणिद्वा ॥ ३२२| शिलविलादेः कित् । ३२३ । हिण्डिविले: किम्बो न लुक् च ॥ ३२४ ॥ डीनीबन्धियृधिचलिभ्यो डिम्बः ।
।३२५ । कुड्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः
For Private & Personal Use Only
।३२६|
गृदूरमिनि जन्यर्तिदलिभ्यो भः ।
इणः कित् ।३२८|
१३२७|
www.jainelibrary.org