SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । २७९ । [ अ० पा० सू० । ३२८ | ऋञ्जिर जिमन्दिसह्यर्हिभ्योऽसानः । दलिचलित लिखजिध्वजिकचिभ्योऽपः ।२७९ । रुहियजेः कित् | २८० | २८१ । श्याकठिख लिन लभ्य विकुण्डिभ्य इनः । | २८२ | वृजितु हिपुलिपुटिभ्यः कित् । २८३ । विपिनाजिनादयः | २८४ | ( २८५ ) महेद्वा २८५ | खलिहिंसिभ्यामीनः । २८६ | पठेत् ॥ २८७ यम्यजिशक्यर्जिशीयजितृभ्य उनः । २८८| लषेः श च । २८९ | पिशिमिथिक्षुधिभ्यः कित् । २९० | फलेऽन्तश्च । २९९ । वीपतिपदिभ्यस्तनः । २९२ | पृपूभ्यां कित् |२९३। कृत्यशौभ्यां स्नक् | २९४ | अर्तेः शसानः । २९५ / भाषाचणिचमिविषिसृपृतृशीतल्यलि शमिरमिवपिभ्यः पः । २९६ । युसुक्कुरुतुच्युस्त्वादेरूच ॥२९७| कृत्यृसृभ्य ऊर् चान्तस्य । २९८ | शदिबाधिखनिहनेः प च । २९९ । पम्पाशिल्पादयः | ३००| पिपूभ्यः कित् । ३०१ नियो वा । ३०२ | उभ्यवेर्लुक् च ।३०३। Jain Education International ।३०४। कित् ॥ ३०५ | भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः शंशेः श इच्चातः । ३०६ । विष्टपोलपवातपादयः | ३०७ | कलेरापः | ३०८| विशेरिषक् । ३०९। दलेरीपो दिल च । ३१०| उडेरुपक् |३११| अश ऊपः पश्च । ३१२। सर्तेः षपः | ३१३ । शीभ्यां फः | ३१४॥ कलिगलेरस्योच्च | ३१५। शफकफशिफाशोफादयः | ३१६ | वलिनितनिभ्यां बः ।३१७| शम्य मेर्णिद्वा ॥ ३१८ | शल्यलेरुच्चातः । ३१९/ । तुम्बस्तम्बादयः | ३२०| कुकडिकटिवटेरम्बः | ३२१ । कदेणिद्वा ॥ ३२२| शिलविलादेः कित् । ३२३ । हिण्डिविले: किम्बो न लुक् च ॥ ३२४ ॥ डीनीबन्धियृधिचलिभ्यो डिम्बः । ।३२५ । कुड्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः For Private & Personal Use Only ।३२६| गृदूरमिनि जन्यर्तिदलिभ्यो भः । इणः कित् ।३२८| १३२७| www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy