________________
(७०) 'त्रिचतुरस्तिमृचतम स्यादौ'।२।१।१॥ स्त्रियामित्यनुवर्तते । पूर्वसूत्रादिति शेषः। तच्च श्रुतत्वात्रिचतुर इत्येतस्यैव विशेषणम् । परत्वादिति-ननु कृताकृतप्रसङ्गित्वेन नित्यत्वात् “आदेशादागम" इति न्यायात् पूर्व नागम एव प्राप्नोति, नैवम् ।
शब्दान्तरप्राप्त्या नागमोऽप्यनित्यः। यद्वा परत्वादिति कोऽर्थः १ प्रकृष्टवादित्यर्थः, प्रक5 ष्टत्वं च "आगमात् सर्वादेश" इति न्यायात् , किञ्च "ऋतो रः स्वरेऽनि" इत्यत्राग्नीति वचनमनर्थकं स्यात् । स्वरादौ पूर्व नकारे तिस्राद्यादेशाभावात् रत्वप्रसङ्ग एव नाsस्तीति अनीति वचनात्पूर्व नागमादेस्तिस्राद्यादेश इति । प्रियतिसृ कुलमिति “ नोमिनो लुग्वा" इत्यत्र चतुःशब्दस्याऽपि लुम्विकल्पमिच्छन्त्येके, तन्मते प्रियचतसृ कुलं प्रिय
चतुर्वा कुलमिति । प्रियत्रीत्यादि-स्त्रीलिङ्गविवक्षायामपि समासात् डीप्रत्यये प्रियव्येव, 10 " शेषाद्वा" इति कचि प्रियत्रिकैवाऽऽदेशो न भवति; प्रथमं डीप्रत्यये पश्चादहुव्रीही
"ऋनित्यदितः” इति कचेव । यदा तु केवलाभिशब्दाद् डीस्तदैकदेशविकृतत्वेनाऽऽदेशो भवति । कथं तिसृकानामेति ? त्रिशब्दात् संज्ञायां के आपि बहुवचनेन स्यादेर्व्यवधानात् कथं तिसृभाव इति प्रष्टुराशयः, समाधत्ते-स्त्रीलिङ्गो बहुवचनविषयः संज्ञाशब्दोऽय
मिति । तस्यन्ति परबलान्यासु " निष्कंतुरुष्क० " इति निपात्यते । 15 'तोर: स्वरेऽनि'।२।१ । २ ।। अनीति नकारः प्रत्ययरूप आगमरूपो
वा । समानदीर्घत्वेति-"शसोऽता." इति, “अझै च"इति, "ऋतो हुर्" इति प्राप्तानाम् । तदपवाद इति-व्यञ्जनादौ स्यादौ पूर्वयोगः सावकाशः स्वरादौ तु अयमेव स्यात् ।
'जराया जरस् वा' । २ । १ । ३ ॥ स्त्रियां त्विति-अतिजग्येत्यत्र ह्यतिजरशन्दात् प्रवृत्तेनाऽऽप्प्रत्ययेन जराशब्दो व्यवधीयते । जारः, जारेयः जराया अयं 20 “ तस्येदम्" इत्यण् , जराया अपत्यं “ द्विस्वरादनद्याः " एयण् ।
'अपोद्रे' । २।१।४॥ स्वद्धयां, शोभना अतिशयिता वा आपो ययोरिति विग्रहे "पूजास्वतेः प्राक्टात्” इति समासान्तप्रतिषेधे भ्यामि सत्यपि तदन्तग्रहणे "निर्दिश्यमानस्याऽऽदेशा भवन्ती"त्यप एवाऽऽदेशः। अब्भक्ष इति "शीलिकामि०” इति णः।
'आ रायो व्यञ्जने'।२।१।५॥ आकारस्यैकवर्णत्वात् “ षष्टयान्तस्य" 25 इति, रैशन्दस्यैव भवति । स्भीत्येव सिद्ध इति-आमि तु रायमतिक्रान्तानि यानि तेषां
""कीबे " इत्यनेन इस्वत्वे सति “सन्निपात लक्षण" न्यायादिकाररूपं इस्वमाश्रित्य समुत्पन्नो नाम तद्विघाताय नोत्सहते । तर्हि " दी? नामि” इत्यपि न प्राप्नोति ?
१२-१-२ । २१-४-६१ । ३ ७-३-१७५ । ४७-३-१७१ । ५ उणा० २६ । ६६-३-१६०। ७६-१-७१।८७-३-७२ । ९५-१-७३ । १०७-४-१०६ । ११ २-४-९५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org