________________
(२६२) अ० पा० सू०।६।३।१९३।]
[अ० पा० सू० । ६।४।३१ । नाम्नि मक्षिकादिभ्यः ।६।३।१९३।। तेन जितजयद्दीव्यत्खनत्सु ।६।४।२। कुलालादेरकञ् ।६।३।१९४।
संस्कृते ।६।४।३। सर्वचर्मण ईनेनौ ।६।३।१९५। कुलत्थकोपान्त्यादण ।६।४।४। उरसो याणौ ।६।३।१९६।
संसृष्टे ।६।४।५। छन्दस्यः ।६।३।१९७)
लवणादः ।६।४।६। अमोऽधिकृत्यग्रन्थे ।६।३।१९८) चूर्णमुद्राभ्यामिनणौ ।६।४।७) ज्योतिषम् ।६।३।१९९४
व्यञ्जनेभ्य उपसिक्ते ।६४।८। शिशुक्रन्दादिभ्य ईयः ।६।३।२००/ तरति ।६।४।९। द्वन्द्वात् प्रायः ।६।३।२०१।
नौद्विस्वरादिकः ।६।४।१०। अभि निष्क्रामति द्वारे ।६।३।२०२। चरति ।६।४।११॥ गच्छति पथिदूते ।६।३।२०३। पोदेरिकट् ।६।४।१२। भजति ।६।३।२०४।
पदिकः ।६।४।१३॥ महाराजादिकण् ।६।३।२०५। श्वगणाद्वा ।६।४।१४। अचित्ताददेशकालात् ।६।३।२०६। वेतनादेर्जीवति ।६।४।१५। वासुदेवाऽर्जुनादका ।६३।२०७। व्यस्ताच क्रयविक्रयादिकः ।६।४।१६। गोत्रक्षत्रियेभ्योऽकञ् प्रायः ।६।३।२०८। वस्नात् ।६।४।१७। सरूपाद्रेः सर्व राष्ट्रवत् ।६।३।२०९। आयुधादीयश्च ।६।४।१८। टस्तुल्यदिशि ।६।३।२१०।
वातादीनञ् ।६।४।१९। तसिः ।६।३।२११॥
निवृत्तेऽक्षयतादेः ।६।४।२०। यश्चोरसः ।६।३।२१२।
भावादिमः ।६।४।२१। सेनिवासादस्य ।६।३।२१३॥
याचितापमित्यात् कण् ।६।४।२२। आभिजनात् ।६।३।२१४।
हरत्युत्सङ्गादेः ।६।४।२३। शण्डिकादेयः ।६।३।२१५/
भस्त्रादेरिकट् ।६।४।२४॥ सिन्ध्वादेरञ् ।६।३।२१६।
विवधवीवधाद्वा ।६४।२५। सलातुरादीयण ।६।३।२१७
कुटिलिकाया अण् ।६।४।२६। तूदीवर्मत्या एयण ।६।३।२१८)
ओजःसहोम्भसो वर्तते ।६।४।२७। गिरेरीयोऽस्त्राजीवे ।६।३।२१९॥ तं प्रत्यनोलोमेपकूलात् ।।४।२८।
परेमुखपार्थ्यात् ।६।४।२९। चतुर्थः पादः ।
रक्षदुञ्छतोः ।६।४।३०॥ इकण् ।६।४।१।
पक्षिमत्स्यमृगार्थादू घ्नति ।६।४।३१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org