________________
( १६८ ) इन्द्रं ह्वयति “ असरूपोऽपवादे० " इत्यणपवादे क्विपि " यजादिवचे:०” इति वृति " दीर्घमैवोऽन्त्यम्” इन्द्रबः पुत्रः । शकहू इति-शकस्याऽपत्यानि " पुरुमगध० " इत्यण् “शंकादिभ्यो ट्रेलुप्" शकान् ह्वयति, शेषं पूर्ववत् । वृषलीभूतमिति-अवृषलं वृषलं
भूतं मतान्तरेणेदं वाक्यम् , अन्यथा अत्रिलिङ्गत्वान्न प्राप्नोति । अत्रिलिङ्गान्या इति च 5 जातिलक्षणे लिखितत्वादस्याऽत्रिलिङ्गत्वम् ।
_ 'यापो बहुलं नाम्नि' । २।४ । ९९ ।। ङीसाहचर्यादापः प्रत्ययस्य ग्रहणं न तु विबन्तस्याऽऽप्नोतेरित्याह-आवन्तस्य चेति-नन्देः “ पंदिपठि० " इति इः । बाहुलकाद्दीघे नान्दी तस्या मुखम् । विष्टापुरमिति-विशं तायते विपि, “ वोः प्वय्व्यञ्जनेलुक्” पृषोदरादित्वात् डत्वाभावे विष्टा विष्टः पू: "ऋक्पू:०” अत्समासन्तः । 10 'ध्रुवोऽच कुंसकुट्योः ' । २ । ४ । १०१ ॥ भृकुंसभृकुटिशब्दावपि नारायणकण्ठी ।
'मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते'। २। ४ । १०२ ॥ मालादिभिः प्रकृतस्य नाम्नो विशेषणात्तदन्तलाभात् केवलस्य व्यपदेशिवद्भावात् इस्वसिद्धौ
किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति । 15 'गोण्या मेये'।२।४।१०३ ॥ विनैव तद्धितेन गोणीशब्दो गोणीप्रमि
तेऽर्थे व्रीह्यादावुपचाराद्वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति । तस्य ह्रस्व इत्यर्थः । सत्यामपि वा तद्धितलुचि अगोणीसूच्योरिति प्रतिषेधे “गोश्वाऽन्ते.” इति च समासे इस्वस्य विज्ञानादिह इस्वो नाऽस्तीति तदर्थमिदमारभ्यते ।
'झ्यादीद्वतः के' । २।४ । १०४॥ सोमपिकेत्यादौ इस्वस्य दारादिकेत्यादौ 20 च पिति पुंवद्धावस्य सावकाशत्वात् पद्रिकेत्यादौ चोभयप्राप्तौ परत्वात् पुंवद्भावे पट्टि
केत्यादि न सिध्यतीत्याह-डीग्रहणमित्यादि । ङीग्रहणमनवकाशत्वात् पुंवद्भावं बाधत इत्यर्थः । प्रत्ययाप्रत्यययोरिति न्यायान भवतीति-ककतेरचि पृषोदरादित्वादात्वं, पचनं पाको पनि तेऽनिट०" इति कत्वम् । अथ कायतेः पिबतेश्च “भीण् शलिवलि."
इति, यदा कस्तदा ह्रस्वः कसान भवति ? उच्यते-उणादीनामव्युत्पन्नत्वाद् , व्युत्प25 तिपक्षे तु बहुलवचनान्न भवति ।
न कचि' ।२।४ । १०५ ।। बहुलक्ष्मीक इत्रैकत्वे " पुमनडुनौ०" बहुत्वे
१५-१-१६ । २ ४-१-७९ । ३ ४-१-१०३ । ४६-१-११६ । ५ ६-१-१२० । ६ उणा. ६०७ । ७ ४-४-१२१ । ८७-३-७६ । ९ २-४-९६ । १० ४-१-१११ । ११ उणा० २१ । १२ ७-३-१७३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org