________________
( १८० ) 'योग्यताधीप्सार्थानतिवृत्तिसादृश्ये' ।३।१।४० ॥ प्रत्यर्थमितिसमासेन वीप्साया द्योतितत्वात्तन्निमित्ताद् द्विरुक्तिर्न प्रवर्तते । वाक्ये तु लक्षणादेरनेकस्याऽर्थस्य द्योत्यस्य सम्भवाद् द्विरुक्तिमन्तरेण वीप्सा द्योतयितुं न शक्येति । पदा
नितिक्रम इति-पदमुत्तरपदं शक्यादिरूपं तस्याऽर्थः सामर्थ्य तस्याऽनतिवृत्तिः । 5 विन्यासविशेष इति-मृतस्याऽनेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः स एव विशेषः। यदि सदृगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादृश्यग्रहणमित्यादि । तेन देवदत्तस्य सकिखीति वैयधिकरण्यमपि सिद्धम् । सदृग्शब्दो हि धर्मिवाची, सादृश्यशब्दस्तु धर्मवाची ।
'यथाऽथा'।३। १ । ४१ ॥ यथावृद्धमिति-अत्र क्रमोऽपि प्रतीयते, ननु 10 कथमुक्तं ये ये वृद्धा इत्यादि ? उच्यते-प्रतीयतां क्रमो वीप्साऽपि प्रतीयते । न ह्येको
ऽनेकार्थो न भवति । पूर्वेणैव सिद्ध इति-पूर्वसूत्रोपात्तेष्वेवार्थेष्वस्यापि प्रवृत्तेः । सादृश्य प्रतिषेधार्थमिति-ननु यथा चैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थः । ततश्च थाप्रत्ययान्तः सादृश्ये न प्रवर्ततेऽपि तु सहशि ततः किमुक्तं सादृश्ये प्रतिषेधार्थम् ?
उच्यते-सादृश्योपाधिकत्वात् सहगपि सादृश्यशब्दनोच्यतेऽतो वचनम् । सदृशि तु 15 " विभक्तिसमीप० " इति प्राप्ते निषेधः। अव्युत्पन्नस्य सादृश्यं विना योग्यतादिष्वर्थेषु “ योग्यता० " इति सिद्धः समासः परं व्युत्पन्नस्य सहगर्थे "विभक्ति" इत्यादिना समासः प्राप्तस्तनिषेधार्थ वचनम् ।
'गतिकन्यस्तत्पुरुषः'।३।१ । ४२॥ कु इत्यव्ययमिति-गतिसाहचर्यादव्ययमित्यधिकाराद्वा सम्भवे व्यभिचारेति न्यायात् कुइत्यस्य विशेषणं न तु गति20 संज्ञानां तेषामन्यभिचारात् । कुब्राह्मण इति नित्यसमासत्वात्कुत्सितो ब्राह्मण इत्यस्वपदविग्रहः।
'सुः पूजायाम् ' ।३।१ । ४४ ॥ पूजाया अन्यत्रातिशयार्थेऽनुक्ताऽपि व्यावृत्तिर्द्रष्टव्या।
'प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः। 25 ३॥१॥४७॥ प्रान्तेवासीति-अन्ते वसतीत्येवं व्रती “व्रतोभीक्ष्ण्ये" णिन् , “ शर्यवासि
वासेष्व०" इत्यलुप् । अनुलोम इति-"प्रत्यन्ववा०” इति अत् समासान्तः "नोऽपैदस्य." इत्यन्तस्वरादिलोपः। प्रत्युरसमिति-" प्रतेरुरसः० " इत्यत्समासान्तः ।
१३-१-४० । २ ५-१-१५७ । ३ ३-२-२५ । ४ ७-३-८२ । ५ ७-४-६१ । ६७-३-८४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org