________________
( १२९ )
66
तेन दात्रान्न सप्तमी । नहि दात्रार्था लवनक्रियेति । द्वीपिनमिति - द्विधा गता आपो यत्र 99 66 ऋक्पू: ० द्वेयन्तरनवर्णो० " द्वीपमस्याऽस्ति इन् । अयं नन्तः पुंलिङ्गः । यदा तु द्वीपमाचष्टे णिजि " विपिना० " इति निपात्यते तदाऽकारान्तः, अभिधानद्वीपिनाविति प्रतिपदपाठात् पुंक्लीबः । कुञ्जौ दन्तावस्य स्तो " मध्वादिभ्यो र० । पुष्पं लातीति ज्ञाताद्यर्थविवक्षायां के च । देवस्य पादाविति - अस्त्यत्र पादलक्षणेन 5 कर्मणा देवस्य योगो हेतुत्वं नाऽस्तीति ।
""
(
अप्रत्यादावसाधुना' । २ । २ । १०१ ।। इहाऽऽदिशब्दस्य व्यवस्थावाचित्वात् प्रति परि अनु अभि इत्येत एवाऽप्रत्यादावित्यनेन ग्राह्याः । ननु साधुशब्देन सदाचार उच्यते । आचरणं च क्रियाविषयमिति मातृशब्देन तत्स्था परिचर्यादिक्रिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्युच्यते तद्वैपरि - 10 त्येनाsसाधुर्मातरीति । ततथाऽसाधुमैत्रो मातरीति मातृशब्दस्य साधुत्वस्य निषेधात्प्रथमं मात्रा साधोर्योगादन्तरङ्गत्वादुत्तरेणैव सिद्धा सप्तमी किमनेनेति ? नैवम् । पदान्तरसम्बन्धादेकपदवर्त्तित्वेन नब्सम्बन्धस्याऽन्तरङ्गत्वाद समर्थनञ्समासस्य च नियतविषयत्वादर्थान्तराभिधायि ना नञ्समासेनैव मातुः सम्बन्धो युक्तोऽब्राह्मणमानयेत्यादिवत् ।
(
साधुना ' २ । २ । १०२ । इत्युत्तरेण न सिध्यतीति वचनम्, नन्वभियोगे " "लेक्षणवीप्स्ये ० " इत्यनेन प्रत्यादियोगे तु " भौगिनि० " इत्यनेन च द्वितीयाया विशेषविधानात् सप्तमी न भविष्यति किमप्रत्यादावित्यनेन ? सत्यम् असाधुशब्दाभावे द्वितीया चरितार्थेति प्रत्यादिप्रयोगे सप्तमी स्यात् ।
निपुणेन चार्वायाम् ' । २ । २ । १०३ ॥ अर्चायामिति - अर्चिण् अर्चने 20 भीषिभूषि० इत्यम्, बहुवचनात् - मातरि निपुणः । अत्र मातरि सुष्ठु वर्तत इति मैत्रादेः प्रशंसा गम्यत इति ।
"L
6
C
,"
स्वेशेऽधिना' । २ । २ । १०४ ।। ईशितव्य इति यथेष्टं विनियोज्ये । अधेरुपरिभावस्वस्वामिसम्बन्धयोद्यतकत्वेऽपि स्वेशे इति वचनादत्र स्वस्वामिद्योती गृह्यते । तत्रेति-सम्बन्धस्योभयनिष्ठत्वे युगपदुभयत्र सप्तमी स्यादित्याह - यद्रौणत्वेने - 25 ति - अधिमगधेष्वित्यादिषु “ विभक्तिसमीप ० " इति नाऽव्ययीभावो विभक्त्यर्थत्वाभावात् । गतो विभक्त्यर्थः कारकम् । अत्र च पश्यपवादः सप्तमीति न विभत्यर्थत्वम् | यदि च समासः स्यात्तदा वाक्यं निवर्त्तते नित्यसमासत्वात्, अधिनि
१७-३-७६ । २३-२-१०९ । ३ उणा० २८४ । ४७-२-२६ । ५ २-२-३६ । ६ २-२-३७ । ७५-३-१०९ । ८ ३-१-३९ ।
Jain Education International
15
For Private & Personal Use Only
www.jainelibrary.org