________________
( १५८ )
सप्तम्यधिकरणे ' । २ । २ । ९५ ।। अत्र सत्यर्थे वैषयिके वा सप्तमी ।
6
नवा सुजः काले ' । २ । २ । ९६ ।। अधिकरणे नित्यं सप्तमी सिद्धैव पक्षे षष्ठीविधानार्थम् । बहुव्रीह्याश्रयणं किमिति । अन्यथा षष्ठीतत्पुरुषाश्रयेण सुजर्थे काल इति कृते यदार्थादिनाऽह्नि भुङ्क इति द्वित्रिर्वेति प्रतीयते, तदापि स्यात्तदा 5 मा भूदित्येवमर्थं तदाश्रयणमित्यर्थः । द्विः कांस्यपात्रयामिति - कंसायेदं कंसीयं “ पैरिणामिनि तदर्थे " इतीयस्ततः कंसीयस्य विकारः कंसीयायः " इति ज्यो यलुक् च । द्विरा भुङ्क इति - अहरधिकरणमपि अत्राऽशने करणविवक्षामनुभवतीति वृतीयैव भवति । नियमार्थं तु वचनमिति - सुजथैरेव योगे काले सप्तमी वा भवति । सुजयोंगे काल एव वा सप्तमी भवतीत्युभयथाऽपि नियमात् प्रत्युदाहरणेषु आधार10 सप्तम्येव न षष्ठी ।
66
कुशलायुक्ते नासेवायाम् ' । २ । २ । ९७ || आयुक्त इति - युपी आयुङ्क्ते युजं आयुज्यते स्म कर्तरि क्तः ।
6
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ' । २ । २ । ९८ ।। सप्तम्यर्थवचनमिति अयमर्थः स्वाम्यादीनां गवादिसम्बन्धित्वं तन्निवृत्तौ हि तेषां स्वाम्या15 दिभावाभावस्तत्राऽस्त्येव षष्ठी, सप्तमी तु क्रियाप्रतीत्यभावान्नाऽस्तीति पक्षे सप्तमीप्रापणार्थ वचनमिति ।
20
(
' व्याप्ये क्ते नः ' । २ । २ । ९९ ।। वेति निवृत्तमिति - व्याप्योपादानात्तेन चाधिकारभेदः । पृथग्योगादिति वा । प्रत्ययस्यार्थः प्रत्ययार्थः । प्रत्ययार्थः कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा, तेन व्याप्यमाने व्याकरण इति ।
(
तद्युक्ते हेतौ ' । २ । २ । १०० || तेन व्याप्येन युज्यते स्म । तथाऽत्र नानादेशज विनेयानुग्रहार्थं युक्तं, हेतुर्निमित्तं कारणमिति - बहुतरपर्यायमिति कथनम् । हेतुशब्दोपादानाचि विशिष्टमेव निमित्तमभिप्रेतं न निमित्तमात्रमन्यथा तद्युक्ते निमित्ते इति कृते दात्रेण धान्यं लुनातीति निमित्तमात्रवाचिनो दात्रादपि स्यात्सप्तमी । न चोपपदविभक्तेः कारकविभक्तिर्बलीयसीति न भविष्यतीति वाच्यम्, यतो 25 यथा कर्तृकरणयोस्तृतीया विहितेति तृतीयायाः कारकविभक्तित्वं तथाऽत्र सप्तम्या अपि व्याप्येन युक्त इति कारकत्या कारकविभक्तित्वम् । सा ह्युपपदविभक्तिर्यत्र कारकगन्धोऽपि नास्ति यथा शक्तार्थवपडादिभिर्योगे चतुर्थीति । तस्माद्धेतुशब्दाभिधेयं विशिष्टमेव निमित्तं यदर्थः क्रियारम्भो तदेवास्त्र निमित्तमभिप्रेतं न निमित्तमात्रं
१ ७-१-४४ । २ ६-२-४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org