SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) स्याऽपि तेन सुषमा इत्यादि । धातोरेवेच्छन्तीत्युक्त्वा कथं निःपूतमित्याद्युदाहृतम् : सत्यमुक्तप्रत्ययात्प्रागेव सूतेरुपसर्गेण योगाद्भविष्यति । प्रादुरुपसर्गाद्यस्वरेऽस्तेः ' । २ । ३ । ५८ || शुभ्रादित्वादिति, न्यासे तु चतुष्पाद्भ्य एयबू " वृत्तौ तु सारसंग्रहाद्यभिप्रायेण " सुभ्वादिभ्यः " इत्युक्तम् । 5 विसृतमित्यादि - विसरतीति क्विपि तोन्ते 'क्विवन्ता धातुत्वं नामत्वं च न त्यजन्तीति' न्यायाद्विसृदित्येवंरूपाद्धातुमात्रादम् रूपे स्वरादौ प्रत्ययेऽस्तेरिति किमिति व्यावृत्तेर्न द्व्यङ्गविकलता । यदा तु क्तस्तदापि अस्तौ सति यस्वरस्य प्रत्ययस्येति न चिन्तेति न द्व्यङ्गविकलता । (6 4 'अवः स्वपः' । २ । ३ । ५७ ।। निःषुप्त इत्यादौ " ज्ञानेच्छा ० " इति क्तः । 66 4 " न स्सः ' । २ । ३ । ५९ ।। दधिस्यते, अत्रास्चलौल्ये स्सः । ' सिचो यङि ' । २ । ३ | ३० || पत्वमिति “ स्थासेनि " इत्यनेन । 2 ' गतौ सेधः ' । २ । ३ । ६१ ।। ननु कृसरधूसरवेसर केस रादिषु प्रत्ययसका - रस्य षत्वप्रतिषेधो वक्तव्यः १ नैवम्, उणादयोऽव्युत्पन्नानि नामानीति, बुधबोधनार्थं व्युत्पाद्यमाना अपि उणादयो व्युत्पत्तिकार्यं न लभन्ते । इत्थं सति वृक्ष इत्यत्राऽपि पत्वं न प्राप्नोति ? उच्यते तर्हि बाहुलकात् पत्वभावः । " , सुगः स्यसनि ' । २ । ३ । ३२ || अभ्यसोऽस्यदित्यत्राऽप्यव्यपीति वचनात् उपसर्गात्सु ० " इति प्राप्तं निषिध्यते । १५-२-९२ । २ ६-१-८३ । ३७-३-१८२ । ४ २-३-४० । ५ २-३-३९ । ६ १-३-६० । 'रघुवर्णात् नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे' । २ । ३ । ६३ ॥ ननु ऋवर्णग्रहणं किमर्थं ? यतो ऋकारमध्ये रेफ् लकारमध्ये तु लोऽस्तीति वृद्धवादः, ततो ऋवर्णेऽपि तन्मध्यव्यवस्थित रेफाश्रयं णत्वं भविष्यति, अत एव पाणिनिनाऽपि 20 रषाभ्यामित्येवोक्तम्, उच्यते न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद् वर्णबुद्धेरनुत्यादनात्तथाहि - मांसं न विक्रेयमिति सत्यपि निषेधे गावो विक्रीयन्ते, तत्र मांसबुद्धेरभावात् । शेषवर्णव्यवधानेऽपीति-प्रसज्यप्रतिषेधादितरैर्व्यवधानेऽपि भवति । पुष्णातीति1-अत्र तवर्गस्य ० " इत्यनेनैव त्वे सिद्धे षकारग्रहणं कषणमित्यादौ व्यवहितार्थं तदर्थं च सत् परत्वात् " तवर्गस्य० "इति बाधित्वा त्वं प्रवर्तयति । नृभि - 25 भिरिति द्विप्रयोगो द्विर्वचनमित्याश्रयणाद्भिन्नपदत्वमित्यर्थः । विरलेनेति - विपूर्वा 66 Jain Education International 10 For Private & Personal Use Only 15 www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy