________________
१४४ )
स्तुस्वञ्जवादि नवा' । २ । ३ । ४९ ।। स्तुस्वञ्जोर्नित्यं प्राप्त इति - उपससुगति स्वञ्जत्याभ्यामित्यर्थः ।
10
"
-अय
'निरभ्यनोश्च स्यन्दस्याप्राणिनि' । २ । ३ । ५० ।। पर्युदासोऽयमिति -3 मर्थोऽप्राणिनीति पर्युदासत्वाद्विधिप्राधान्यात् । सम्भवति चैकवाक्यत्वे वाक्यभेदाश्र5 यणस्याऽयुक्तत्वात् । प्रसज्यप्रतिषेधे तु न चेदित्यादिवाक्य भेदस्याऽवश्यम्भावित्वात् । ततो यत्र प्राणी चाsप्राणी च भवति । तत्राऽपि षत्वं भवति । प्रसज्यप्रतिषेध इतिप्रसङ्गं कृत्वा प्रतिषेधः प्रसज्यप्रतिषेधः अव्ययं प्रवृद्धादिभिः " इति सः । प्रसज्यस्तु निषेधदित्यत्र तु ते लुग्वेति प्रतिषेधलोपः । ननु तदा अव्ययस्येति कथं सेर्न लुप् ? उच्यते- समाससम्बन्धी सिरत्र नाऽव्ययस्येति न भवति ।
66
' परेः ' । २ । ३ । । ५२ ॥ योगाविभागादिति विपरिभ्यां स्कन्दोक्तयोरित्येवरूपात् ।
C
निर्नेः स्फुरस्फुलो' । २ । ३ । ५३ ।। निस्फुरतीति निस: रुत्वं “ शषसे० ” इति तस्य सत्वमनेन धातुसकारस्य पत्वं, त्वम् । षत्वा भावपक्षे कदाचिद्विसर्गः कदाचिद् " व्यत्यये लुग्वा 15 मूर्धन्याभावपक्षे कदाचित्सकारद्वयस्य श्रवणं कदाचिद्विसर्गलोपौ ।
6
' वेः ' । २ । ३ । ५४ ।। स्फुरस्फुलोर्निनिवेरित्येक योगाभावोऽत्र ।
6
" स्कभ्नः | २ । ३ । ५५ ।। ननु नानिर्देशाद्यत्र नाप्रत्ययस्तत्रैव पत्वं प्राप्नोति न तु तदभावे विष्कम्भतेत्यादौ ? नैवम् स्नानिर्देशस्य निषेधपरतया व्याख्यातत्वात् । विष्कम्नातीत्यत्र क्षुम्नादित्वात् णत्वाभावः । सश्नोर्मा भूदिति - 20 यदाह चन्द्रो यद्यत्राऽपि स्यात्तदा स्कम्भ इति निर्देशेत् । तस्माच्छ्नानिर्देशादन्यत्र शिति प्रत्यये न पकार इति । शकटस्तु श्रानिर्देशः ष्टभुङ् स्कभुङिति भौवादिकनिवृर्थमिति । अत एवोत्पलेनाऽपि विष्कम्नाति विष्कम्नोतीति अनुप्रत्ययेऽपि षत्वं गणपाठाभावात् णत्वं चोदाहृतम् ।
Jain Education International
'निदुस्सुवेः समसूतेः ' | २ | ३ | ५६३ || सम इति - समतीति प्रयोगैकदे - 25 शस्य पमष्टमेत्यजन्तस्य भवति । सूतीत्यादादिकस्य किस्तिव ० " इति स्तिव्यपि भवति । सूतिसूयतिसुवतीनां क्यन्तानां च । तत्र “ अवः स्वपः " इत्यनेन पृथग्योगानाम्नोरेव ग्रहणं न धात्वोरित्याहनाम्नोग्रहणादिति - नामग्रहणे च लिङ्गविशिष्ट
१३-१-४८ । २१-३-६१ । ३१-३-५६ । ४ ५-३-१३८ । ५ २-३-५७ ।
सकारस्य
" सस्य शषौ " इति
33
इति लोपः ।
"
For Private & Personal Use Only
www.jainelibrary.org