________________
उ० सू० । ८४० । ] ऋतो रत् च |८४०| हभिचपेः स्वरान्नोऽन्तश्च । ८४१ । धृषेदिधिष दिधीषौ च । ८४२ । भ्रमिगमितनिभ्यो डित् । ८४३ | नृति धिरुषिकुहिभ्यः कित् । ८४४| तृखडिभ्यां डूः ।८४५। हृद्दृभ्यां दुः ।८४६। कमिनिभ्यां बूः | ८४७ शकेरन्धूः १८४८ | कृगः कादिः । ८४९ / योगः | ८५० | काच्छीङो डेरूः ।८५१।
दिव ऋः | ८५२ |
सोरसेः ।८५३ । नियो डित् ||८५४ |
सव्यात् स्थः । ८५५ ।
यतिननन्दिभ्यां दीर्घश्च । ८५६ | शासिशंसिनीरुक्षुभृभ्रमन्यादिभ्य
स्तृः | ८५७ |
पातेरिच ।८५८| मानिभ्राजेर्लुक् च । ८५९ । जाया मिगः | ८६०|
आपोऽप् च । ८६१ ।
नमेः
प च । ८६२ ।
हुपूग्गोन्नीप्रस्तुप्रतिहृप्रतिस्थाभ्य
( २९७ )
नियः षादिः | ८६४| स्पष्टृक्षवहित्रादयः | ८६५।
रातेः । ८६६ ।
કેન્દ્ર
Jain Education International
ऋत्विज |८६३ |
[ उ० सू० । ८९५ ।
गमिभ्यां डोः ||८६७ ग्लानुदिभ्यां डौः | ८६८ | तोः किक् । ८६९ | द्रागादयः | ८७० ।
स्रश्च ।८७१। तनेडूवच् ||८७२ | पारेरज् । ८७३। ऋधिपृथिभिषिभ्यः कित् । ८७४ | भृपणिभ्यामिज् भुरवणौ च । ८७५। वशेः कित् ।८७६ ।
लड़्वेरट् नलुक् च |८७७ |
सर्तेरड् ||८७८| ईडेरविड् ह्रस्वश्च |८७९/ क्विपि म्लेच्छश्च वा ॥८८० | तृपः कत् । ८८१ । संश्वद्वेहत्साक्षादादयः १८८२ | पटच्छपदादयोऽनुकरणाः । ८८३ |
हिवृहिमहिषृषिभ्यः कतृः | ८८४ | गमेर्डिदूद्वे च ।८८५ ।
भावः । ८८६ | हरुहियुषितडिभ्य इत् १८८७ | उदकाच्छ्रवेर्डित् ||८८८
म्र उत् १८८९| ग्रो मादिव । ८९० | शक्रेऋत् । ८९१ | यजेः क च । ८९२ । पातेः कृथ् ।८९३ ।
शृदृभसेरद् ।८९४। तनित्यजियजिभ्यो डदू ॥ ८९५ |
For Private & Personal Use Only
www.jainelibrary.org