SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ (२७६ ) अ० पा० सू० । ७।३ । १५९ ।। [अ० पा० सू० । ७।४।२४। वा नाम्नि ७३।१५९। केकयमित्रयुप्रलयस्य यादेरिय् च । खरखुरान्नासिकाया नस् ।७।३।१६०। 1७॥४॥२॥ अस्थूलाच नसः ।७।३।१६१॥ देविकाशिंशपादीर्घसत्रश्रेयसस्तत्उपसगात् ७।३।१६२। प्राप्तावाः ७४॥३॥ वे. खुनग्रम् ।७।३।१६३। वहीनरस्यैत् ।।४।। जायाया जानिः ७३१६४। स्वः पदान्तात्प्रागैदौत् ।७४।५। व्युदः काकुदस्य लुक् ।७३।१६५। द्वारादेः ७।४।६। पूर्णाद्वा ७३।१६६। न्यग्रोधस्य केवलस्य ७४।७। ककुदस्यावस्थायाम् ७३।१६७। न्यको ७१४८ त्रिककुद् गिरौ ।७।३।१६८। नजस्वाङ्गादेः ।७।४।९। स्त्रियामूधसोन् ।७३।१६९। श्वादेरिति ।७४।१०। इनः कचू ।७।३।१७०। इत्रः ७४।११ ऋन्नित्यदितः ।७।३।१७१। पदस्यानिति वा ७।४।१२। दध्यूरम्सपिमधूपानच्छालेः । प्रोष्ठभद्राजाते ७॥४॥१३॥ ७।३।१७२। अंशाहतोः७४।१४॥ पुमनडुन्नौपयोलम्या एकत्वे । सुसवाद्धांद्राष्ट्रस्य ७४।१५। ७।३।१७३। अमद्रस्य दिशः ।४।१६। नोऽर्थात् ।७।३।१७४। प्राग्ग्रामाणाम् ।७।४।१७। शेषाद्वा ७।३।१७५॥ सङ्ख्याधिकाभ्यां वर्षस्याऽभाविनि । न नाम्नि ७।३।१७६। ७४।१८ ईयसोः ।७।३।१७७ मानसंवत्सरस्याशाणकुलिजस्या- . नाम्नि ७४।१९। सहात्तुल्ययोगे ।७३।१७८) अर्द्धात्परिमाणस्यानतो वात्वादेः । भ्रातुः स्तुतौ ।७।३।१७९॥ ७॥४॥२०॥ नाडीतन्त्रीभ्यां स्वाङ्गे।७।३।१८० प्राद्वाहणस्यैये ।७४।२१॥ निष्प्रवाणिः |७३।१८१॥ एयस्य ७४।२२। सुध्वादिभ्यः ।७।३।१८२॥ ना क्षेत्रज्ञेश्वरकुशलचपलनिपुण शुचेः ।७।४।२३॥ चतुर्थः पादः। जङ्गलधेनुवलजस्योत्तरपदस्य तु वा । वृद्धिा स्वरेष्वादेणिति तद्धिते ।७।४।१। 1७४॥२४॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy