SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ( २७५) अ० पा० सू० । ७।३।१०६ ।] [अ० पा० सू० । ७ । ३ । १५८ । राजन्सखेः।७३।१०६। नसुव्युपत्रेश्चतुरः ।७।३।१३१॥ राष्ट्राख्याब्रह्मणः ७।३।१०७। अन्तर्बहियां लोग्नः ।७।३।१३२। कुमहद्भ्यां वा ७।३।१०८। भान्नेतुः ।७३।१३३॥ ग्रामकोटात्तक्ष्णः ७।३।१०९। नाभेर्नाम्नि ।७३।१३४॥ गोष्टातेः शुनः ।७३।११०। नबहोचो माणवचरणे ।७।३।१३५। प्राणिन उपमानात् ।७३।१११॥ नसुदुर्व्यः सक्तिसक्थिहलेर्वा । अप्राणिनि |७।३।११२। ७।३।१३६। पूर्वोत्तरमृगाच सक्थ्नः ।७।३।११३॥ प्रजाया अस् ।७।३।१३७) उरसोऽग्रे ।७३।११४॥ मन्दाल्पाच्च मेधायाः ।७३।१३८॥ सरोऽनोऽश्माऽयसो जातिना जातेरीयः सामान्यवति ७।३।१३९। म्नोः ।७३।११५। भृतिप्रत्यययान्मासादिकः ।७३।१४०। अहः ७।३।११६। द्विपदाद्धर्मादन् ।७३।१४१॥ सङ्ख्यातादहश्च वा ।७३।११७) सुहरिततृणसोमाजम्भात् ।७।३।१४२। सर्वांशसङ्ख्याऽव्ययात् ।७।३।११८। दक्षिणेर्मा व्याधयोगे।७।३।१४३।। सङ्ख्यातैकपुण्यवर्षादीर्धाच्च सुपूत्युत्सुरभेर्गन्धादिदगुणे ७।३।१४४। रात्ररत् ।७।३।११९। वागन्तौ ।७।३।१४५/ पुरुषायुषद्विस्तावत्रिस्ता वाल्पे ७३२१४६। वम् ।७।३।१२०। वोपमानात् ।७३।१४७ श्वसो वसीयसः ।७।३।१२१॥ पात्पादस्याऽहस्त्यादेः ७।३।१४८। निसश्च श्रेयसः ७।३।१२२।। कुम्भपद्यादिः ।७।३३१४९। नऽव्ययात् सख्याया डः।७३।१२३॥ सुसङ्ख्यात् ।७।३।१५०। सङ्घयाऽव्ययादङ्गुले ७३।१२४। वयसि दन्तस्य दतः।७३।१५१॥ बहुव्रीहेः काष्ठे टः ।७।३।१२५/ स्त्रियां नाम्नि ७३।१५२। सक्थ्यऽक्ष्णः स्वाङ्गे ।७।३।१२६। श्यावाsरोकाद्वा ।७।३।१५३। द्वित्रेमूनों वा ।७।३।१२७ वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकप्रमाणीसङ्खयाडुः १७३।१२८ शिखरात् ।७।३।१५४। सुप्रातसुश्वसुदिवशारिकुक्षचतुरौ- संप्राजानोर्जुज्ञो ।७।३।१५५। णीपदाऽजपदप्रोष्ठपदभद्रपदम् वोर्थात् ७।३।१५६। ७३।१२९। सुहृदुहन् मित्रामित्रे ७।३।१५७। पूरणीभ्यस्तत्प्राधान्येऽप् ७।३।१३०। धनुषो धन्वन् ।७।३।१५८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy