________________
( २७७) अ० पा० सू०।७।४।२५।]
[अ० पा० सू० । ७।४।७३ । हृद्गसिन्धोः७४।२५।
इकण्यथर्वणः ७४|४९। प्राचां नगरस्य ७४॥२६॥
यूनोऽके ७४/५० अनुशतिकादीनाम् ।७।४।२७ अनोऽट्ये ये ७४।५। देवतानामात्वादौ ७।४।२८।
अणि ७४४५२। आतो नेन्द्रवरुणस्य ७४।२९। संयोगादिनः ।७।४।५३॥ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्य- गाथिविदथिकेशिपणिगणिनः।७।४।५४॥ हिरण्मयम् ।७।४।३०।
अनपत्ये ७४।५५ वान्तमान्तितमान्तितोऽन्तियान्तिषत् उक्ष्णोर्लक् ।७।४।५६।
७४।३१। ब्रह्मणः ।७।४।५७/ विन्मतोर्णीष्ठेयसौ लुप् ।७।४।३२॥
जातौ (७४।५८ अल्पयूनोः कन्वा ।७।४।३३।
अचर्मणो मनोऽपत्ये ७।४।५९। प्रशस्यस्य श्र:/७४॥३४॥
हितनाम्नोवा ७४।६। वृद्धस्य च ज्य: ७।४।३५॥
नोऽपदस्य तद्धिते ।७४।६१। ज्यायान् ७४४॥३६॥ पाढान्तिकयोः साधनेदौ ।७।४।३७
१ कलापिकुथुमितैतलिजाजलि
कलापकुथुमिततालज प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घ
लाङ्गलिशिखण्डिशिला
लिसब्रह्मचारिपीठवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ।।
सर्पिसूकरसद्मसुपर्वणः ।७।४।६२।
७४.३८। वाश्मनो विकारे ।७।४।६३॥ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतोरः। चर्मशुनः कोशसङ्कोचे ।७४।६४।
४।३९। प्रायोऽव्ययस्य ७४।६५। बहोर्णीष्ठे भूय ७४।४।
अनीनादव्यहोऽतः७४।६६। भूलक्चेवर्णस्य १७४।४१॥ विशतेस्तेडिति ७४।६७४ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्था- अवर्णेवर्णस्य ।७।४।६८
देर्गुणश्चनामिनः ।७।४।४२। अकद्रूपाण्ड्वोरुवर्णस्यैये ७४।६९। ज्यन्त्यस्वरादेः ७।४।४३॥
अस्वयम्भुवोऽव् ७४/७०। नैकस्वरस्य ७४४४॥
ऋवर्णोवर्णदोसिसुसशश्वदकदण्डिहस्तिनोरायने ।।४।४५/
स्मात्त इकस्येतोलुक् ७४/७१। वाशिन आयनौ ।७४।४६।
असकृत्संभ्रमे ७४।७२। एये जिह्माशिनः ७४।४७) भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तईनेऽध्वात्मनो ७।४।४८
मवादेः ७४७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org