SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ( २७७) अ० पा० सू०।७।४।२५।] [अ० पा० सू० । ७।४।७३ । हृद्गसिन्धोः७४।२५। इकण्यथर्वणः ७४|४९। प्राचां नगरस्य ७४॥२६॥ यूनोऽके ७४/५० अनुशतिकादीनाम् ।७।४।२७ अनोऽट्ये ये ७४।५। देवतानामात्वादौ ७।४।२८। अणि ७४४५२। आतो नेन्द्रवरुणस्य ७४।२९। संयोगादिनः ।७।४।५३॥ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्य- गाथिविदथिकेशिपणिगणिनः।७।४।५४॥ हिरण्मयम् ।७।४।३०। अनपत्ये ७४।५५ वान्तमान्तितमान्तितोऽन्तियान्तिषत् उक्ष्णोर्लक् ।७।४।५६। ७४।३१। ब्रह्मणः ।७।४।५७/ विन्मतोर्णीष्ठेयसौ लुप् ।७।४।३२॥ जातौ (७४।५८ अल्पयूनोः कन्वा ।७।४।३३। अचर्मणो मनोऽपत्ये ७।४।५९। प्रशस्यस्य श्र:/७४॥३४॥ हितनाम्नोवा ७४।६। वृद्धस्य च ज्य: ७।४।३५॥ नोऽपदस्य तद्धिते ।७४।६१। ज्यायान् ७४४॥३६॥ पाढान्तिकयोः साधनेदौ ।७।४।३७ १ कलापिकुथुमितैतलिजाजलि कलापकुथुमिततालज प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घ लाङ्गलिशिखण्डिशिला लिसब्रह्मचारिपीठवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ।। सर्पिसूकरसद्मसुपर्वणः ।७।४।६२। ७४.३८। वाश्मनो विकारे ।७।४।६३॥ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतोरः। चर्मशुनः कोशसङ्कोचे ।७४।६४। ४।३९। प्रायोऽव्ययस्य ७४।६५। बहोर्णीष्ठे भूय ७४।४। अनीनादव्यहोऽतः७४।६६। भूलक्चेवर्णस्य १७४।४१॥ विशतेस्तेडिति ७४।६७४ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्था- अवर्णेवर्णस्य ।७।४।६८ देर्गुणश्चनामिनः ।७।४।४२। अकद्रूपाण्ड्वोरुवर्णस्यैये ७४।६९। ज्यन्त्यस्वरादेः ७।४।४३॥ अस्वयम्भुवोऽव् ७४/७०। नैकस्वरस्य ७४४४॥ ऋवर्णोवर्णदोसिसुसशश्वदकदण्डिहस्तिनोरायने ।।४।४५/ स्मात्त इकस्येतोलुक् ७४/७१। वाशिन आयनौ ।७४।४६। असकृत्संभ्रमे ७४।७२। एये जिह्माशिनः ७४।४७) भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तईनेऽध्वात्मनो ७।४।४८ मवादेः ७४७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy