________________
( २७८) अ० पा० सू०।७।४।७४।]
[अ० पा० सू० । ७।४। १२२॥ नानावधारणे ७४७४।
दूरादामन्यस्य गुरुवैकोऽनन्त्योऽपिआधिक्यानुपूर्ये ७४/७५
लनृत् ।७।४।९९। डतरडतमौ समानां स्त्रीभाव- हेहैप्वेषामेव ।।४।१००
प्रश्ने ।७४।७६। अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो पूर्वप्रथमावन्यतोऽतिशये ।७।४।७७।
वा ७।४।१०१॥ प्रोपोत्सम्पादपूरणे ।७।४।७८१
प्रश्ना_विचारे चसन्धेयसन्ध्यक्षरस्यासामीप्येऽधोऽध्युपरि ७४७९।
दिदुत्परः ।७४।१०२। वीप्सायाम् ।७४।८०
तयोर्यो स्वर संहितायाम् ।७४।१०३। प्लुप्चादावेकस्यस्यादेः ।७।४।८१॥ पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४। द्वन्द्वं वा ।७।४।८२॥
सप्तम्या पूर्वस्य ।४।१०५। रहस्यमर्यादोक्तिव्युत्क्रान्ति
षष्ठयाऽन्त्यस्य ७४।१०६। यज्ञपात्रप्रयोगे ।७।४।८३॥ अनेकवर्णः सर्वस्य ७।४।१०७१ लोकज्ञातेऽत्यन्तसाहचर्ये ।७।४।८४। प्रत्ययस्य ७४/१०८। आबाधे।७।४।८५।
स्थानीवावर्णविधौ ।७।४।१०९। नवा गुणः सदृशे रित् ।७।४।८६। स्वरस्य परे प्राग्विधी ७४११०॥ प्रियसुखं चाकृच्छ्रे ।७।४।८७) न सन्धिङीयक्किद्विदीर्घासद्विधावस्कवाक्यस्य परिवर्जने ।७४।८८१
लुकि /७३।१११॥ सम्मत्यसूयाकोपकुत्सने
लुप्यय्वृल्लेनत् ।७।४।११२॥ वाद्यामन्त्र्यमादौ स्वरे- विशेषणमन्तः ।७४।११३।
ध्वन्त्यश्च प्लुतः ।७४।८९। सप्तम्या आदिः ।७।४।११४। भर्सने पर्यायेण ७४।९०
प्रत्ययः प्रकृत्यादेः ।७।४।११५॥ त्यादेः साकाङ्क्षस्याङ्गेन ।७।४।९१॥
गौणो ड्यादिः ।७।४।११६। क्षियाशीः प्रैषे ७४९२ चितीवार्थे ।७४।९३॥
कृत्सगतिकारकस्यापि ।४।११७) प्रतिश्रवणनिगृह्यानुयोगे ।७।४।९४।
परः ।७।४।११८॥ विचारे पूर्वस्य ।।४।९५॥
स्पर्द्ध ७७४।११९। ओमः प्रारम्भे ।७।४।९६।
आसन्नः ७४।१२०॥ हेः प्रश्नाख्याने ७४।९७४
सम्बन्धिनां सम्बन्धे ।७।४।१२१॥ प्रश्ने च प्रतिपदम् ।७४।९८। समर्थः पदविधिः ।।४।१२२॥
॥समाप्तोऽयं सप्तमोऽध्यायः॥ इति कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचित-श्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org