SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २ परिशिष्टम्। ॥ अथ-श्रीसिद्धहेमचन्द्रशब्दानुशासनस्थ-उणादिसूत्राणि ॥ -ineteकृवापाजिस्वदिसाध्यशोदृस्नासनि- विचिपुषिमुषिशुष्यविमृशुसु. जानिरहीणभ्य उण् ।१। भूधूमूनीवीभ्यः कित् ।२२। अारा कृगो वा ॥२३॥ म्लेच्छीडेस्वश्च वा ॥३॥ घुयुहिपितुशोर्दीर्घश्च ।२४। नाक्रमिगमिशमिखन्याकमिन्यो- हियो रश्च लो वा ॥२५॥ डित् ।। निष्कतुरुष्कोदर्कालर्कशुल्कश्वफल्कतुदादिविषगुहिभ्यः कित् ।५।। किञ्जल्कोल्कावृक्कच्छेककेकायविन्दे लुक् च ।६। स्कादयः ।२६॥ कृगो द्वे च ७) दृकृनृमृशृधृवृमृस्तुकुक्षुलधिचरिकनिगदिमनेः सरूपे ।८ चटिकटिकण्टिचणिचषिफलिवमितऋतष्टित् ।। म्यविदेविवन्धिकनिजनिमशिक्षाकिच ।१०। रिकूरिवृतिवल्लिमल्लिसल्लयलिभ्योऽपृपलिभ्यां टित् पिप् च पूर्वस्य ।११।। कः । २७ । क्रमिमथिभ्यां चन्मनौ च ।१२। को रुरुण्टिरण्टिभ्यः ॥२८॥ गमेर्जम् च वा ।१३। धुधून्दिरुचितिलिपुलिकुलिक्षिपिक्षुअदुपान्त्यऋदूभ्यामश्चान्तः ।१४।। पिक्षभिलिखिभ्यः कित् ।२९। मषिमसेर्वा ।१५। छिदिभिदिपिटेर्वा ।३०) हृमृफलिकषेरा च ।१६। कृषेर्गुणवृद्धी च वा ३१॥ इदुदुपान्त्याभ्यां किदिदुतोच ।१७। नञः पुंसेः ।३२।। जजलतितलकाकोलीसरीसृपादयः।१८। कीचकपेचकमेनकार्भकधमकवधकबहुलं गुणवृद्धी चादेः।१९। लघकजहकैरकैडकाइमकलमकक्षुणेलप् ।२०। ल्लकवटकबकाढकादयः॥३३॥ भीण्शलिवलिकल्यतिमर्च्यर्चिम- शलिबलिपतिवृतिनभिपटितटितजिकुतुस्तुदाधारात्राकापानिहान- डिगडिभन्दिवन्दिमन्दिनमिकुदु.. अशुभ्यः कः ॥२१॥ पूमनिखजिभ्य आका ३४॥ या पारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy