________________
० सू० । ४८८ । ] पिञ्जिमञ्जिकण्डिगण्डिब लिबधिवश्चिभ्य ऊलः । ४८८ |
तो दीर्घस्तु वा । ४८९ । कुलिपुलिकुशिभ्यः कित् ॥४९०/
( २९० )
नञो भुवो डित् । ५१२/ लिहेर्जिह च । ५१३|
दुकूलकुकूलबच्चूललाङ्गुलशार्दूलादयः प्रह्राह्रा यहा स्वच्छेवाग्रीवा मीवान्वादयः
महेरेलः ||४९२|
कटिप टिकण्डिगण्डिशकिकपिचहि
भ्य ओलः । ४९३ |
|४९१।
शीडापो हस्वश्च वा । ५०६ ।
उर्देर्घ च |५०७ | गन्धेरचन्तिः | ५०८ | लषेर्लिषु च वा । ५०९/ सलेणिद्धा |५१०।
वलिपुषेः कलकू | ४९६/ मिगः खलश्चैच्च | ४९७| श्री नोऽन्तो ह्रस्वश्च । ४९८ । शमिकभिपलिभ्यो बलः । ४९९ । तुल्वलेल्वलादयः | ५००| शीङस्तलक्पालवालण्वलण्वलाः । ५०१ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक्।
|
|५०२ |
कुशिकमिभ्यां कुलकुमौ च । ५०३ । पतेः सलः ।५०४। लटिखटिखलिन लिकण्यशौसृशृकृगृद्पू शपिश्याशालापदिहसीणभ्यो वः ।
|५०५ |
Jain Education International
[ उ० सू० । ५३४ । निषष्यृषि षिणिविशिविल्य
मणिव सेर्णित् । ५१६ / मलेर्वा |५१७|
ग्रह्याद्भ्यः कित् । ४९४|
पिच्छोलकल्लोलककोलमकोलादयः । कितिकुडिकुरिमुरिस्थाभ्यः कित् ।
|४९५।
१५१८|
कैरव भैरवमुतवकारण्डवादीनवादयः ।
१५१९|
विपृभ्यः कित् ||५११|
१५१४|
डिवडिलचणिपणिपल्लिबल्लेरयः ।
१५१५/
शृणातेरावः ।५२०। प्रथेरिवर् पृथ् च । ५२१ ।
पलिस चेरिवः
ः श्वः पार् च ॥५२३।
स्पृशेः कुडितुड्यडेरुवः । ५२४ | नीह्रिणुध्यैप्यापादामाभ्यस्त्वः ।५२५।
: ।५२२।
कृजन्येधिपाभ्यः इत्वः । ५२६ । । पादावस्यमिभ्यः शः | ५२७ | कृवृभृवनिभ्यः कित् । ५२८| कोर्चा | ५२९ /
क्लिशः के च । ५३० |
For Private & Personal Use Only
उरेरश | ५३१ |
लेष्टित् । ५३२ | पलेराशः | ५३३| कनेरीश्चातः । ५३४ |
www.jainelibrary.org