SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ( २९१ ) उ० सू०। ५३५ । ] [ उ० सू० । ५८६॥ कुलिकनिकणिपलिवडिभ्यः किशः। कोरदूषाटरूषकारूषशैलूषपिञ्जूषा1५३५ दयः ५६१॥ बलेणिद्वा ।५३६। कलेमषः ।५६२॥ तिनिशेतिशादयः ।५३७) कुलेश्च माषक् ।५६३॥ मज्यङ्किभ्यामुशः ५३८५ मावावद्यमिकमिहनिमानिकष्यशिपअर्तीणभ्यां पिशतशो ।५३९। चिमुचियजिवृतृभ्यः सः ५६४। वृकृतृमीङ्माभ्यःषः५४०। व्यवाभ्यां तनेरीच वेः५६५। योगच वा ५४१। प्लुषेः प्लष् च ।५६६। स्नुपूसम्वर्कलूभ्यः कित् ।५४२। ऋजिरिषिकुषिकृतित्र च्युन्दिभ्यः श्लिषेः शे च ।५४३॥ कित् ।५६७) गुधिगृधेस्त च ५६८। कोरषः ५४४॥ युजलेराषः १५४५॥ तप्यणिपन्यल्यविरधिनभिनम्यमि चमितमिचव्यतिपतेरसः ।५६९। अरिषः।५४६। मयविभ्यां टित् ५४७॥ मृवयिभ्यां णित् ।५७०। वहियुभ्यां वा ५७१। रुहेर्वृद्धिश्च १५४८॥ दिवादिरभिलभ्ययुरिभ्यः कित् ।५७२। अमिमृभ्यां णित् ।५४९॥ फनसतामरसादयः ।५७३। तवेर्वा ५५० युबलिभ्यामासः ५७४। कले: किल्ब च ५५१॥ किलेः कित् ।५७५/ नजो व्यथे। 1५५२। तलिकसिभ्यामीसण् ।५७६। कृतृभ्यामीषः ।५५३॥ सेर्डित् ५७७) ऋजिशृपभ्या कित् ५५४॥ पेरुसः ।५७८॥ अमेर्वरादिः ५५५। पटिवीभ्यां टिसडिसौ ५७९/ उषेोऽन्तश्च ।५५६। तसः।५८० कपूनहिहनिकलिचलिचपिवपिकृपि- इणः ॥५८१॥ हयिभ्य उषः ॥५५७। पीङो नसक् ।५८२॥ विदिपृभ्यां कित् ५५८ कृकुरिभ्यां पासः ।५८३॥ अपुषधनुषादयः ५५९॥ कलिकुलिभ्यां मासक ५८४। खलिफलिवृपकृजलम्बिमञ्जिपीविह- अलेरम्बुसः ।५८५) न्यङ्गिमणिगण्ड्यर्तिभ्य ऊषः ५६० लूगी हः ५८६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy