________________
(३८) मिति-कं वायु स्कुन्नातीति 'ककुब्' इत्यादिनिपातनात्ककुभो मण्ड्यते 'मृदि०' इत्यले मण्डलशन्दस्त्रिलिङ्गो मण्डलं समृहः ककुम्मण्डलं, अत्र "तौ मुमो" इत्यनेन नाऽनुस्वारः, "अध्वर्गादि" त्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वात् , अनुनासिक इति लक्षणेन चिडून निष्पन्नस्य मस्य लाक्षणिकत्वात् , असिद्धं बहिरङ्गमित्यसिद्धत्वाद्वेति । व्यञ्जन5 स्येति १, अनुनासिक इति २, अनुनासिकमिति ३, स्थानत्रयेऽपि सामान्येनेति
द्रष्टव्यं, अनुनासिकं स्थान्यासन्नं मात्रमवधारणे हल् च तन्मात्रं च हलमात्राऽस्येति वा हल्मात्रमिति, अत्र लकारस्य सानुनासिको लकारः । ननु षण्णया इति परत्वातृतीयस्याऽनुनासिकं बाधित्वा “ अदीर्घाद्" इत्यनेन द्वित्वप्राप्तिस्ततः षड्ण्णया इति प्राप्नोतीत्याह-अनुनासिके कृते पश्चाद्वित्वस्य भावादिति, “ अदीर्घादि "10 त्यनेन द्वित्वं न प्रवर्तते तत्रान्वित्यधिकारात् । कृते त्वनुनासिके प्रवर्तत इत्यर्थः।
'प्रत्यये च'१।३।२। वाङ्मयमिति वाचा विकार इति “ एकस्वराद् " इत्यनेन, वाक् प्रकृताऽस्मिन्निति, “ अस्मिन् ” इत्यनेन वाच आगतमिति " नृहेतुभ्य० " इत्यनेन वा मयट् । गुडलिण्मानिति गुइत् रक्षायामित्यस्य कर्तरि
के गुंधातोर्वा कर्मणि 'कु[हुनी० ' डे गुडः, गुंडाः शिखण्डः इति पुलिङ्गः, अत्र 15 " मोवर्ण० " इति वत्वे कर्तव्ये हस्य ढत्वमसिद्धं द्रष्टव्यमिति । चकार इति
अयमर्थश्वकारः पूर्वसूत्रशेषतामस्य सूत्रस्य सूचयनात्मनि वेत्यस्य सम्बन्धाभावं वाऽनुवृत्तेश्रोत्तरत्राऽव्यवधानं सूचयतीति । _ 'ततो हश्चतुर्थम् ' १।३ । ३ । नन्वत्र तत इति किमर्थ यतो ' ऽअर्थवशाद्विभक्तिपरिणाम' इति न्यायानृतीयस्येति पञ्चम्यन्तत्वेन व्याख्यायमाने स्थि20 तोऽर्थः सम्पद्यते ? सत्यं, ततो ग्रहणं पश्चम इत्यस्याऽननुवृत्त्यर्थ, अन्यथा तनुते तमलयतीत्यादावेव चतुर्थः स्यात् , न वाग्धीनः ककुभास इत्यादिषु, वाग्धीन इति, “ कारकं कृता" इति समासः, ननु हस्य कण्ठ्यत्वात्तदासनेन हस्य घेनैव भाव्यं न झधभैरित्यतः पूर्वचतुर्थ इति कर्तव्यमिति नैवम् चतुर्थ इति गुरुकरणात्पूर्वप्रत्यास
तिलभ्यतेऽन्यथा घ इत्येव कुर्यादित्याह-प्रत्यासत्या पूर्वसवर्ग इति । अज्झलाविति25 अत्र संज्ञाशब्दत्वात्कत्वाभावः, यतोऽर्थप्रत्यायनाय शब्दप्रयोगः, अच् इति हि स्वर
प्रत्यायनमिष्टं, कत्वे तु कृते अक् इत्युक्ते समानप्रतीतिः स्यादिति, अत एव च "सिजद्यतन्याम्” इत्यादौ विवक्षितार्थप्रतीत्यभावात् सिचश्चकारस्य कत्वं न कृतमिति ।
१ उणा० ९३२ । २ उणा० ४६५। ३१-३-३२।४६-२-४८।५७-३-२।६६-३-१५६ । ७ उणा० १५०। ८ लिङ्गा० पु. प्रकरणे श्लो. ९।९ २-१-४५। १० ३-१-६८ । ११ ३-४-५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org