________________
( १७७ ) विद्यते यत्र । स्वरूपस्य च ग्रहणमिति - उत्तरसूत्रे पञ्चनदमित्यत्र । स्वरूपग्रहणाच पर्यायाणां स्रोतस्विनीनिम्नगासिन्धुप्रभृतीनां न ग्रहः ।
'संख्या समाहारे' । ३ । १ । २८ ।। निवृत्तमिति - समाहारे इति भणनात् । उभयपदप्रधानः । समासोऽनेन विधीयते । समाहार इति किमिति - समाहर्ति विना द्वीरावतीको देश इत्यादौ द्विगोरिव बहुव्रीहेरपि बाधकः स्यात् । द्विगुबाधनार्थमिति - 5 ननु तर्हि तस्य काऽवकाशः १ सत्यम्, नदीनाम्नोऽन्यत्र गोदावरीणां सप्तत्वमिति - आ दशभ्यः संख्या संख्येये वर्तत इत्यस्य प्रायिकत्वात् वृत्तिविषये द्व्यादयः संख्यानेऽपि वर्तन्ते । सप्तगोदावरीति - अन्यस्तु सर्वो नपुंसकत्वे " की " इति स्वः, एवं द्विगोदावरि ।
6
' वंश्येन पूर्वार्थे ' । ३ । १ । २९ ।। स इहाऽऽद्य इति - ननु वंशे भवा इति 10 व्युत्पत्त्या सर्वेऽपि पाठकाः कारकाच कथं न लभ्यन्ते, आद्य एवं कथं गृह्यते १ उच्यते - गौण मुख्ययोरितिन्यायात् । एकमुनिव्याकरणस्येति - एको मुनिर्वंश्य एतावानेव विग्रहः । व्याकरणस्येत्येतत्तु भिन्नपदम्, अतोऽन्यपदार्थाभावान्न बहुव्रीहिः । पूर्वपदार्थप्राधान्याच्च यथाक्रममेकवचनद्विवचनबहुवचनानि तेषां च " अंनतो लुप् ” । सप्त काशय इति - काशे राज्ञोऽपत्यानि " दुनादि ० " इतिञ्यः ।" बैहुष्वस्त्रियां " लुप् । एक- 15 विंशतिभारद्वाजमिति- भरद्वाजस्येमे इत्येव कार्य " तैस्येदम् " इत्यण् अपत्ये तु बिदाद्यञो “ बिनः० ” इति बहुषु लोपः स्यात् । यद्यप्यत्रैकविंशतिशब्दस्य विशेषलक्षणेनैकत्वं तथापि पूर्वपदार्थप्रधानस्यैकविंशतिशब्दवाच्यस्य बहुत्वाद्भारद्वाजाद्बहुत्वमेव शद्वशक्तिस्वाभाव्यात् ।
"
पारे मध्येऽग्रेऽन्तः षष्ठ्या वा " । ३ । १ । ३० ।। समासे निपातयिष्य- 20 माणैकारान्तानामिदमनुकरणम् | पारं गङ्गाया इति विग्रहः । दिङ्मात्रमेतत् गङ्गायाः पारमित्यपि कृते पारेगङ्गमिति भवत्येव । “ प्रथमोक्तं " इत्यतः । गिर्यन्त इति वेत्यस्य प्रत्येकं सम्बन्धस्तेन यत्र षष्ठीसमासः प्राप्तस्तत्राऽनुज्ञायते । गिर्यन्त इत्यत्र तु " तृप्तार्थ • " इत्यनेनाऽव्ययत्वान्निषिद्धोऽपि विधीयते ।
"
' यावदियत्वे ' । ३ । १ । ३१ ।। इयतां परिच्छिन्नसंख्यानामियतो वा परि- 25 छिन्नपरिमाणस्य भाव इयत्वं तस्मिन् । यावन्तीति - अव्यये तु यावदमत्राणीति कार्यम् । यावदमत्रमिति - पूर्वार्थप्रधानत्वादव्ययत्वे सिः । अनव्ययत्वे तु जस्समासात् । याव
१२-४-९७ । २१-४-५९ । ३ ६-१-११८ । ४ ६-१-१२४ । ५ ६-३-१६० । ६ ६-१-५४ । ७ ३-१-१४८ । ८ ३-१-८५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org