SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ( २८१ ) उ० सू० । ८२।] [उ० सू० । १३४। चण्डिभल्लिभ्यामातकः ।८२। सर्तेः सुर्थ ।१०८ श्लेष्मातकाम्रातकामिलातकपिष्टा- स्थार्तिजनिभ्यो घः ।१०९। तकादयः ८३ मघाघवाघदीर्घादयः ।११०। शमिमनिभ्यां खः ।८४॥ सर्तेरघः ॥११॥ श्यतेरिच वा ।८५॥ कूपूसमिणभ्यश्चट् दीर्घश्च ।११२। पूमुहोः पुनमूरौ च ।८६। कूर्चचूर्चादयः ।११३॥ अशेर्डित् ।८७ कल्यविमदिमणिकुकणिकुटिकउषेः किल्लुक् च ।८८ भ्योऽचः।११४। महेरुच्चास्य वा ८९ क्रकचादयः ।११५॥ न्युङ्खादयः।९० पिशेराचक् ।११६॥ मयेधिम्यामूखेखौ ।९१॥ मृत्रपिभ्यामिचः ।१९७१ गम्यमिरम्यजिगदिछागडिखडिगृ- म्रियतेरीचण् ।११८॥ भृवृस्तृभ्यो गः।१२। लषेरुचः कश्च ।११९ पूमुदिभ्यां कित् ।९३॥ गुडेरूचटू ।१२० भृवृभ्यां नोऽन्तश्च ।९।। सिवेर्डित् ।१२१॥ द्रमो णिद्वा ।९५। चिमेोंचडश्चो । १२२ । शृङ्गशादियः।९६। कुटिकुलिकल्युदिभ्य इञ्चक् ।१२३॥ तडेरागः ।९७ तुदिमदिपद्यदि गुगमिकचिभ्यपतितभितृपकृशृल्वादेरङ्गः ।९८॥ उछन् ।१२४॥ मृवृनृभ्यो णित् ।९९॥ पीपूडो हस्वश्च ।१२५/ मनेर्मन्मातौ च ।१००। गुलुञ्छपिलि पिञ्छैधिच्छादयः।१२६॥ विडिविलिकुरिमृदिपिशिभ्यः वियो जक् ।१२७१ कित् ।१०१॥ पुवः पुन् च ।१२८ स्फुलिकलिपल्याभ्य इङ्गक् ।१०२॥ कुवः कुब्कुनौ च ।१२९। भलेरिदुतौ चातः ।१०३। कुटेरजः ।१३०। अदेर्णित् ।१०४। भिषेभिषभिष्णौ च वा ।१३१॥ उचिलिङ्गादयः ।१०५। मुर्मुर् च ।१३२। माङस्तुलेरुङ्गक् च ।१०६। बलेवान्तश्च ।१३३॥ कमितमिशमिभ्यो डित् ।१०७) उटजादयः ।१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy