________________
( २८१ ) उ० सू० । ८२।]
[उ० सू० । १३४। चण्डिभल्लिभ्यामातकः ।८२। सर्तेः सुर्थ ।१०८ श्लेष्मातकाम्रातकामिलातकपिष्टा- स्थार्तिजनिभ्यो घः ।१०९। तकादयः ८३
मघाघवाघदीर्घादयः ।११०। शमिमनिभ्यां खः ।८४॥
सर्तेरघः ॥११॥ श्यतेरिच वा ।८५॥
कूपूसमिणभ्यश्चट् दीर्घश्च ।११२। पूमुहोः पुनमूरौ च ।८६।
कूर्चचूर्चादयः ।११३॥ अशेर्डित् ।८७
कल्यविमदिमणिकुकणिकुटिकउषेः किल्लुक् च ।८८
भ्योऽचः।११४। महेरुच्चास्य वा ८९
क्रकचादयः ।११५॥ न्युङ्खादयः।९०
पिशेराचक् ।११६॥ मयेधिम्यामूखेखौ ।९१॥
मृत्रपिभ्यामिचः ।१९७१ गम्यमिरम्यजिगदिछागडिखडिगृ- म्रियतेरीचण् ।११८॥ भृवृस्तृभ्यो गः।१२।
लषेरुचः कश्च ।११९ पूमुदिभ्यां कित् ।९३॥
गुडेरूचटू ।१२० भृवृभ्यां नोऽन्तश्च ।९।।
सिवेर्डित् ।१२१॥ द्रमो णिद्वा ।९५।
चिमेोंचडश्चो । १२२ । शृङ्गशादियः।९६।
कुटिकुलिकल्युदिभ्य इञ्चक् ।१२३॥ तडेरागः ।९७
तुदिमदिपद्यदि गुगमिकचिभ्यपतितभितृपकृशृल्वादेरङ्गः ।९८॥ उछन् ।१२४॥ मृवृनृभ्यो णित् ।९९॥
पीपूडो हस्वश्च ।१२५/ मनेर्मन्मातौ च ।१००।
गुलुञ्छपिलि पिञ्छैधिच्छादयः।१२६॥ विडिविलिकुरिमृदिपिशिभ्यः वियो जक् ।१२७१ कित् ।१०१॥
पुवः पुन् च ।१२८ स्फुलिकलिपल्याभ्य इङ्गक् ।१०२॥ कुवः कुब्कुनौ च ।१२९। भलेरिदुतौ चातः ।१०३।
कुटेरजः ।१३०। अदेर्णित् ।१०४।
भिषेभिषभिष्णौ च वा ।१३१॥ उचिलिङ्गादयः ।१०५।
मुर्मुर् च ।१३२। माङस्तुलेरुङ्गक् च ।१०६।
बलेवान्तश्च ।१३३॥ कमितमिशमिभ्यो डित् ।१०७) उटजादयः ।१३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org