________________
अ० पा० सू० | १३५ । ]
कुलेरिजक् | १३५| कृगोऽञ्जः । १३६ । झमेर्झः । १३७।
चिरेरिटो भू च । १४९ । टिण्टश्चर् च वा । १५० /
लुषेष्टः | १३८|
नमितनिजनिवसिनो लुक् च । १३९ । शमेर्लुक् च वा । १६५ ।
जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥
पष्ठैधिठादयः | १६६ /
घटघाटाघण्टादयः । १४१ ।
मृशृकम्यमिरमिरपिभ्योऽटः | १६७।
दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किक क्खितृकृसृभृवृभ्योऽटः ।१४२।
पश्चमात् डः । १६८ । कण्यणिखनिभ्यो णिद्वा । १६९ । कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् | १७० |
कुलिविलिभ्यां कित् । १४३ । कपटकीकटादयः | १४४ | अनिल लभ्य आटः | १४५ | सृसृपेः कित् । १४६ । किरो लश्च वा । १४७ कपाटविराटशृङ्गाटप्रपुन्नाटादयः । १४८।
ऋसृतृव्यालिह्यविचमिव मियमित्रुरिकुहेरङः | १७१ | विहडकोडकुरडकेरडक्रोडादयः । १७२ ॥ ज॒कृतृशृसृभृवृभ्योऽण्डः । १७३। पूगो गादिः | १७४ | वनेस्त च । १७५।
पिचण्डैरण्डस्वरण्डादयः । १७६ ।
तृकृकृपिकम्पिकृषिभ्यः कीटः । १५१ ।
खञ्जेररीटः । १५२।
गृज़दृवृभृभ्य उट उडश्च । १५३ । मर्मकमुकौ च । १५४ । नर्कुटकुक्कुटोत्कुरुटमुरुडपुरुटादयः
दुरो द्रः कूटश्च दुर् च ॥ १५६ ।
बन्धेः | १५७|
( २८२ )
चपेरेटः | १५८ | ग्रो णित् । १५९ । कृशक्शाखेरोटः | १६०।
Jain Education International
[ अ० पा० सू० । १८५ । कपोटवकोटाक्षोटकीटादयः । १६१ | वनिकणिकाश्युषिभ्यष्ठः । १६२ । पीविशिकुणिपृषिभ्यः कित् ॥ १६३॥ कुषेर्वा ॥१६४॥
| १५५ ॥
लगेरुडः । १७७|
कुशेरुण्ड | १७८| शमिषणिभ्यां ढः । १७९ ।
कुणे: कि । १८० |
नञः सहेः षा च । १८१ । इणुर्विशा वेणिपृकृत्दृपिपणि
भ्यो णः । १८२ ।
घृवीह्राशुष्युषितृषिकृष्यर्तिभ्यः कित् ।
| १८३ |
द्रो । १८४ | थारू | १८५|
For Private & Personal Use Only
www.jainelibrary.org