SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० | १३५ । ] कुलेरिजक् | १३५| कृगोऽञ्जः । १३६ । झमेर्झः । १३७। चिरेरिटो भू च । १४९ । टिण्टश्चर् च वा । १५० / लुषेष्टः | १३८| नमितनिजनिवसिनो लुक् च । १३९ । शमेर्लुक् च वा । १६५ । जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥ पष्ठैधिठादयः | १६६ / घटघाटाघण्टादयः । १४१ । मृशृकम्यमिरमिरपिभ्योऽटः | १६७। दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किक क्खितृकृसृभृवृभ्योऽटः ।१४२। पश्चमात् डः । १६८ । कण्यणिखनिभ्यो णिद्वा । १६९ । कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् | १७० | कुलिविलिभ्यां कित् । १४३ । कपटकीकटादयः | १४४ | अनिल लभ्य आटः | १४५ | सृसृपेः कित् । १४६ । किरो लश्च वा । १४७ कपाटविराटशृङ्गाटप्रपुन्नाटादयः । १४८। ऋसृतृव्यालिह्यविचमिव मियमित्रुरिकुहेरङः | १७१ | विहडकोडकुरडकेरडक्रोडादयः । १७२ ॥ ज॒कृतृशृसृभृवृभ्योऽण्डः । १७३। पूगो गादिः | १७४ | वनेस्त च । १७५। पिचण्डैरण्डस्वरण्डादयः । १७६ । तृकृकृपिकम्पिकृषिभ्यः कीटः । १५१ । खञ्जेररीटः । १५२। गृज़दृवृभृभ्य उट उडश्च । १५३ । मर्मकमुकौ च । १५४ । नर्कुटकुक्कुटोत्कुरुटमुरुडपुरुटादयः दुरो द्रः कूटश्च दुर् च ॥ १५६ । बन्धेः | १५७| ( २८२ ) चपेरेटः | १५८ | ग्रो णित् । १५९ । कृशक्शाखेरोटः | १६०। Jain Education International [ अ० पा० सू० । १८५ । कपोटवकोटाक्षोटकीटादयः । १६१ | वनिकणिकाश्युषिभ्यष्ठः । १६२ । पीविशिकुणिपृषिभ्यः कित् ॥ १६३॥ कुषेर्वा ॥१६४॥ | १५५ ॥ लगेरुडः । १७७| कुशेरुण्ड | १७८| शमिषणिभ्यां ढः । १७९ । कुणे: कि । १८० | नञः सहेः षा च । १८१ । इणुर्विशा वेणिपृकृत्दृपिपणि भ्यो णः । १८२ । घृवीह्राशुष्युषितृषिकृष्यर्तिभ्यः कित् । | १८३ | द्रो । १८४ | थारू | १८५| For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy