SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ( २८३ ) अ० पा० सू० । १८६ । ] भ्रूण तृणगुणकावर्णतीक्ष्णलक्षणाभी क्ष्णादयः । १८६ | तृकृशॄपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकिबुकितयङ्गिमङ्ककङ्किचरिसमी - रेरणः । १८७ | कृगुप्रकृपिवृषिभ्यः कित् | १८८ | धृषिवरचोपान्त्यस्य । १८९ । चिकणकुक्कणकृकणकुङ्कणत्रवणोल्ब णोरणलवणवङ्क्षणादयः । १९० । कृपिविषिवृषिधृषिमृषियुषिद्रु हिग्रहेराण । १९१ | पषो णित् । १९२ | कल्याणपणादयः । १९३ । बृहदक्षिभ्य इणः | १९४ ऋतु कित् । १९५ ऋकृवृषृदारिभ्य उणः । १९६। क्षः कित् । १९७ भिक्षुणी | १९८ | गादाभ्यामेष्णक् । १९९ । दम्यमितमिमावापूधूगृज्हसिवस्यसि वितसिम सीभ्यस्तः | २०० | शीरी भूदू मूघृपाधाग्चित्यर्त्यञ्जिपसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः । कित् | २०१ | लूम्रो वा । २०२ । सुसितनितुसेर्दीर्घश्च वा । २०३ । पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसू रतमुहूर्तादयः ।२०४ | कृगो यः | २०५ | इवर्णादिर्लुपि ।२०६ | Jain Education International [ अ० पा० सू० । २२८ । भृमृशीयजिखलव लिपर्विपच्यमिनमितमिदृशिहकिङ्किभ्योऽतः | २०७ | पृषिरञ्जि सिकिकालावृभ्यः कित् । २०८ | कृवृकल्य लिचिलिविली लिलानाथिभ्य आतंकू | २०९। हृश्यारुहिशोणिपलिभ्य इतः | २१०| नत्र आपेः । २११ | कुशिपिशिपृषिकुषिकस्युचिभ्यः कित् । २१२ । हृग ईणू | २१३। अदो भुवो डुतः । २१४। कुलिमयिभ्यामृतम् ।२१५। जीवेर्मश्च | २१६ | कबेरोतः प् च | २१७ आस्फायेर्डित् |२१८| जृविशिभ्यामन्तः ।२१९। रुहिनन्दिजी विप्राणिभ्यष्टिदाशिषि । ।२२० । तजिभूव दिवहिवसि भास्य दिसाधिमदिगडिगण्डिमण्डिनन्दिरे विभ्यः | २२१ | सीमन्तहेमन्तभदन्तदुष्यन्तादयः । ।२२२। शकेरुन्तः ।२२३। कषेर्डित् ।२२४। गार्तिभ्यस्थः | २२५| अवाद् गोऽच्च वा । २२६ | नीनूरमितुविचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् । २२७ | न्यूभ्यां शीङः | २२८| For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy