________________
( १५६ )
सति
भावयोराकारस्तथैव विद्यमानत्वात् किं तदभावेन विनश्यतीति ? उच्यते - आपि दीया ० " इति सेर्लोपः स्यात्तथा सोमपः कन्याः पश्येत्यत्र “ लुगातोऽनापः " इति शसि लुक् स्यात् ।
(6
गौरादिभ्यो मुख्यान्ङीः ' | २ | ४ | ११ || कवेः शिवेरपत्यं कुर्यादिदुना5 दीति ज्ये - काव्य शैव्यस्ततो ङयां " व्यञ्जनात्तद्धितस्य ० " इति यलोपे भावे कावी शैव । अनङ्घाहीभार्य इति अत्रानवाहीशब्दो व्यक्तौ प्रवर्तितो जातिवाचित्वे तु " स्वाङाद् ङी० " इत्यनेनैव पुंवनिषेधः सिद्धः । ननु तथापि पृथिवीशब्दस्याग्रहायणीशब्दस्य च स्वतः स्त्रीत्वा " परतः स्त्री० " इति पुंवद्भावो न भविष्यति किमर्थमनयोस्तथा पाठः ? उच्यते - नहि सप्रत्ययपाठस्य पुंवद्भावप्रतिषेध एव प्रयोजनं 10 किन्तु तद्धितलोपे लुगभावोऽपि । तत्र क्वचिद्वयं क्वचिद्देकं यथासम्भवमूहनीयं । अणञेयेकणूनञ्स्नटिताम् ' । २ । ४ । २० || काण्डान् लविष्यामीति काण्डलावी " कैर्मणोऽण् ” पाणिनीयमिति-पणनं पणः " पॅणेर्माने ” अल् सोऽस्याsस्ति पणी तस्यापत्यं वृद्धं “ ईसोऽपत्ये " अण् पाणिनस्यापत्यं युवा “ अत इञ् "। पाणिनिना प्रोक्तं " तेनैं प्रोक्ते " इति विषये “ यूनि लैप्" इति इञो लुब्, अन्यथा 15 " वृद्धेऽञः " इति स्यात्ततो दोरीयः । बहुकुम्भकारा नगरीति - अत्र बहवः कुम्भकारा यस्यामिति कार्यम् । यदा तु बह्वयः कुम्भकार्यो यस्यामिति क्रियते, तदा ऋन्नित्यदितः ” इति कचि बहुकुम्भकारीकेति भवति ।
"
20
८
6
वयस्यनन्त्ये ' | २ । ४ । २१ ।। द्विवर्षा इत्यादि- द्वे वर्षे नि भूते " इत्यः । उत्तानशयेति - उत्तानः शेते " ऊर्ध्वादिभ्यः ० " अः ।
भूता
6
4
द्विगोः समाहारात् ' । २ । ४ । २२ ।। सम्यगाहरणमेकीकरणं समाहारः । समाहारद्विगुसंज्ञेति समाहारविशेषितेन द्विगुना नाम विशिष्यते । अयमर्थ:समाहृतं विना पञ्च रात्रयः प्रिया अस्य पञ्चरात्रप्रिय इत्यादावपि ङीः स्यात् । ननु द्वन्द्वसमाहारस्य द्वन्द्वैकत्वेति नपुंसकत्वविधानेन स्त्रीत्वाभावात् समाहार इत्युक्तेऽपि द्विगोः समाहारादिति लप्स्यते किं द्विगुग्रहणेन ? अथोत्तरार्थमित्यपि न वाच्यम् । 25 तद्धितलुकीति करणात्, नैवम्; समाहारादित्युक्तौ समाहारान्तात् नाम्न इत्याशङ्केत । ततश्च वाक्त्वचमतिक्रान्ता अतिवाक्त्वचीति स्यात् । इष्टं चाऽतिवाक्त्वचेति ।
" प्राणि
११-४-४५ । २२-१-१०७ । ३ २-४-८८ । ४ ३-२-५६ । ५ ३-२-४९ / ६ ५-१-७२ । ७५-३-३२ । ८ ६-१-२८ । ९ ६-१-३१ । १० ६-३-१८१ । ११ ६-१-१३७ । १२ ६-३-२८ । १३ ७-३-१७१ । १४ ६-४-११२ । १५५-१-१३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org