________________
स्येत्यस्मिन्नेव सूत्रांशेऽकारस्य " नामसिद्" इति पदत्वे, “एदोतः पदान्त" इत्यनेन लोपप्राप्तिर्नाऽन्यत्रेत्येदोतोरेव पदान्त इति विशेषणमिति । ___ 'गोर्नाम्न्यवोऽक्षे'।१-२-२८ ॥ गोर्नाम्नि संज्ञायामिति, सा च समुदायेनैव गम्यते नाऽवयवैरित्याह गम्यमानायामिति । 5 'स्वरे वाऽनक्षे'। १-२-२९ ॥ न अक्षोऽनक्ष इति प्रसज्यवृत्तिर्नब् , पर्युदासे
हि विधिः प्राधान्यात् प्रतिषेधस्य तु सामर्थ्यप्रापितत्वाद् गोऽक्षसङ्घात इत्यादावनक्षविधिरेव स्यान्नत्वक्षाश्रितः प्रतिषेधः, प्रसज्ये तु प्रतिषेधस्य प्रधानत्वादक्षादिसमुदायस्थेऽप्यक्षशब्देऽक्षाश्रितः प्रतिषेधः सिध्यतीत्याह-सचेत्स्वर इत्यादि, ओत इत्येवेति, चित्रा गावो यस्य स चित्रगुः पुंवद्भावो इस्वत्वं च, ततश्चित्रगवेऽयं चित्रग्वर्थ इति, 10 अत्र ओत इत्यनुवृत्तिमन्तरेण इस्वत्वे कृत एकदेशविकृतोऽप्ययं गोशब्द एवेत्यत्राऽपि स्यादित्यर्थः।
'इन्द्रे'। १-२-३० ॥ स्वर इत्यस्याऽधिकरणं, इन्द्रे इति, ततस्तदादाविति वक्तव्यं, गवेन्द्रयज्ञ इत्याद्यर्थे केवले च व्यपदेशिवद्भावाद्भवति ।
'प्लुतोऽनितो'।१-२-३२ ॥ अतीति नाऽनुवर्तते, इति शब्दवर्जनवैया15 दित्याह-इति शब्देत्यादि । असन्धिरिति-न विद्यते सन्धिर्यस्येति बहुव्रीहिणा ब्या
ख्येयं, एव उत्तरत्र, देवदत्त ३ अत्र न्वसि, "दूरादामध्यस्येति" प्लुतः, आगच्छ भो देवदत्तेति कस्यचिद्वाक्यस्याऽन्त इदमामव्यपदं द्रष्टव्यं, वाक्यान्ते प्लुतस्य विधानादिति ।
'ईश्वा'।१-२-३३ ॥ लुनीहि३ इति, “क्षियाशीः श्रेषे” इति प्लुतः, केन20 चित् कश्चित्पृष्टश्चिनोमीदं ? स पृच्छकं प्रत्याह चिनुहि३ इदमिति, अत्र हेः प्रश्नाख्यान
इति प्लुतः । वशा३ इति, वशक् कान्तौ वष्टीत्यचि वशास्त्र प्लुतोऽपि छान्दसः। ____ 'ईदूदेद् द्विवचनम्' । १-२-३४ ॥ अग्नी इति इत्यादौ " दूरादामन्त्र्यस्य.” इति प्लुतः । तवे इति, ननु यथा स्वरे परे सन्धिकार्यनिषेधस्तथा पूर्वदेशस्थितेऽपि
किं नेति ? सत्यं, “ सप्तम्या निर्दिष्टेपूर्वस्य” इति न्यायात्स्वरापेक्षया पूर्वदेशव्यव25 स्थितस्यैव ईदादेः सन्धिनिषेधो नतु पूर्वस्थिते स्वरे, यद्येवं यत्र परत्र स्वरो भवति तवे
आसाते इति तत्र पूर्वेणाऽपि सह सन्धिप्रतिषेधः प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि, अयमों यस्मिन् सति यद्भवति तत्तस्य निमित्तमिति परस्वराश्रितत्वात्प्रथमं यत्वस्य
११-१-२१ । २ ७-४-९२ । ३ ७-४-९९ । ४ ४-४-१०५ । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org