________________
( २०१) 'सेनाङ्गक्षुद्रजन्तूनाम् ।।३।१।१३४ ॥ पृथग्योगादिति-अन्यथाऽर्थस्य समानत्वात् पूर्वेणैकयोगः स्यादित्यर्थः । अत्र यथाऽश्वरथमिति भवति तथा हस्त्य. श्वारोहमिति न स्वीकीयत्वाभावात् । न च वाच्यं सेनाङ्गत्वेन स्वत्वमस्ति, यतो सेनाड्रेष्वपि आरोह्याणामारोह्येणाऽऽरोहकाणामारोहकेण स्वस्वत्वमिष्यते; अत्र च न तथेति, एवं प्राणितूर्याङ्गाणामित्यत्रापि तुर्याङ्गेषु वाद्यानां वाद्येषु वादकानां वाद- 5 केन च स्वत्वं दृश्यम् । क्षुद्रजन्तव इति-"क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः। शतं वा प्रसूतिर्येषां, केचिदानकुलादपि ॥१॥ क्षुद्रजन्तुरकं कालो, येषां स्वं नाऽस्ति शोणितम् । नाऽञ्जलियत्सहस्रेण, केचिदानकुलादपि ॥२॥"।
'फलस्य जातौ' । ३ । १ । १३५ ॥ बदरामलकमिति-बदर्या विकारः फलं हेमाद्यञ्, आमलक्या विकारः फलं " दोरेप्राणिनः " मय; द्वयोरपि 10 " फैले " लुप् ।
'अप्राणिपश्चादेः ।।३।१।१३६ ।। पूर्वयोगारम्भादिति-फलस्याप्राणित्वेन अनेनैव सिद्धत्वात् । न च पूर्वयोगमन्तरेणाऽत्र जाताविति न स्यादिति वाच्यम् । अत्रैव जातिग्रहणं करिष्याम इति । यत्राऽप्राणीति वचनात् प्राप्तिस्ते पश्वादिसूत्रोक्ता व्यञ्जनादयो ग्राह्या न तु पशवस्तत्र " अाणि० " इत्यनेनैव निषेधसिद्धेः । ब्राह्मण- 15 क्षत्रियविशुद्रा इति-अत्र प्राणिवर्जनाद् ब्राह्मणादीनां गवादीनां च प्राणित्वादयं नित्यो विधिन भवति । दधिघृते इत्यादिप्रयोगेषु च पश्वादिवर्जनादधिघृतादीनां च पश्वादिसूत्रोक्तत्वादनेन नित्यैकवद्भावाभावः, ततश्च यथाप्राप्तमेव भवति । कुशकाशावितिबहुत्व इति व्यावृत्तिय॑क्तिविवक्षायां चरितार्थति जातावेकार्थता प्रसज्येत । अश्वरथाविति-नन्वत्र यथा पश्वादिसूत्रोक्तवर्जने दधिघृते दधिघृतमित्यादिषु यथाप्राप्तस्य 20 विधानं दर्शितमेवं " फैलस्य जातौ" इत्यास्याऽपि व्यवच्छिन्नत्वात् कथमत्र यथाप्राप्तं न दर्शितम् ?, उच्यते-अत्र यथाप्राप्तेऽपि दयमाने तावदेकत्वेनैव नित्यं भवितव्यं फलस्य जातावित्यनेनाऽपि नित्यमेकत्वविधानात् । ततश्चाऽनेनैकत्वे फलस्य जातावित्यनेन चैकत्वे न काचिद्भेदप्रतिपत्तिरस्तीति विशेषाभावात् न दर्शितमिति ।
'प्राणितूर्याङ्गणाम् ' । ३ । १ । १३७ ॥ निराकरणार्थमिति-प्राणिपणवावि- 25 त्यत्र " अप्राणिपश्वादेः" इति प्राप्तस्य प्राणिपणवयोरप्राणित्वेन स्वत्वात् ।
'चरणस्य स्थेणोऽद्यतन्यामनुवादे' । ३ । १ । १३८ ॥ कर्तृत्वेनेतिगौणमुख्ययोरितिन्यायात् मुख्यवृत्त्या कर्ता लभ्यते, तेन यदा भावे प्रयोगस्तदा
-
१६-२-४९ । २ ६-३-५८ । ३ ३-१-१३५ । ४ ३-१-१३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org