________________
( २०२ )
प्रत्यष्ठाय कठकालापाभ्यामिति भवति न तु समाहारः । शंसितानुशंसनमिति - शंसनं शंसस्तं करोति णिज्, ततः क्तः; अन्यथा " " वेटोsपतः " इतीटो निषेधः । मौदपैप्पलादमिति - मुदस्य मोदस्य वा पिप्पलादस्य चाऽपत्यं “ ऋषिवृ० " इत्यण् मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्येति बाधको “ मौदादिभ्यः ” इत्यण्, ततः " तद्वे5 रयधीते " इत्यण्, तस्य " प्रोक्तत् इति लुप् । तार्किकेति - तर्केण चरति तर्कः प्रयोजनमस्येति वा “ चरति ” “ प्रयोजनम् " इति वा इकणि, यद्वा तर्क वेच्यधीते
"
"
वा " न्यायादेरिकण् ” । परं तदा न्यायादिष्वपठितोऽपि दृश्यः ।
6
10"
"
अक्कीबेऽध्वर्युक्रतोः ' । ३ । १ । १३९ ।। साह्वातिरात्रमिति- - सह अह्ना वर्तते पृषोदरादित्वात् अह्वादेशे " नाम्नि ” इति नित्यं सादेशः, यद्वा अह्नां समूहः वादिभ्योऽञ् ” अनीनाद्यह्वोऽनोऽस्य लुप् । सहाऽह्वेन वर्तते साहवाऽतिरात्रश्च । गवामयनादित्यादिनामयने इति - आमीनातीति अच्, अमण् " कुंगुवलि ० " इत्ययो वा | आमयं करोति " णिजे बहु० " आमय्यन्ते सरोगीक्रियन्तेऽनेनाऽनटि ततो गवामामयनं गवामयनम्, अयनशब्दे वा उत्तरपदे बाहुलकात् षष्ठ्या अलुप् । अदितेरपत्यानि आदित्या देवाः, न आमयनमनामयनं शेषं पूर्ववत् । दर्शपौर्णमासाविति - 15 दृश्यतेऽनेन व्यञ्जनाद्धञि दशमावास्या उपचारादर्शभवो यागोऽपि दर्शः । पूर्णो माचन्द्रोऽस्यां पूर्णमासोऽण् ङीः । पौर्णमास्यां भवो यागः “ मैंर्त्तु सन्ध्यादेरण् ” ।
"
C
"
freeपाठस्य ' । ३ । १ । १४० ॥ इह पाठशब्दो भावे कर्मणि वा । भावपक्षे पाठशब्देन पाठक्रियोच्यते तेन पाठक्रियया निकटव्यपदेशानामित्यर्थो जायते । निकटत्वं च कालरूपं प्रसिद्धमेव । यथा सूत्राध्ययनसमाप्तिसमनन्तरमेव धातवः 20 पठ्यन्ते तथैव पदान्यधीत्य क्रमोऽधीयते इत्यर्थो भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्थो द्रव्यात्मोच्यते । स च ग्रन्थ एकोऽपि पदक्रमसंहिता भेदकल्पनया भिन्नस्ततश्च पठ्यमानैकग्रन्थनिमित्तं कालरूपतो नैकट्यं सम्भवति । तेन - पाठयोरिति पाठक्रिययोः, पाठ्यमानग्रन्थयोर्वेत्यर्थः । पितापुत्राविति अत्र निकटा जननक्रिया न तु पाठ इति ।
-
C
25 नित्यवैरस्य ' । ३ । १ । १४१ ॥ कौरवपाण्डवा इति - कुरुशब्दादिदमर्थे उत्साद्यञ्, पाण्डुशब्दादपत्ये शिवाद्यण् । वैर एवेति तच्चोपचारात् श्वावराहादिकृतं वैरमपि श्वावराहम् ।
१ ४-४-६२ । २६-१-६१ । ३ ६-३-१८२ । ४ ६-२-११७ । ५ ६-२-१२९ । ६ ६-४-११ । ७ ६-४-११७ । ८ ६-२-११८ । ९ ३-२-१४४ । १० ६-२-२६ । ११ उणा० ३६५ । १२ ३-४-४२ । १३ ६-३-८९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org