________________
( १६० )
' पक्षाचीपमादेः ' । २ । ४ । ४३ ॥ “ कबर मैणिविषशरादेः " पक्षाच्चोपमादेस्तु इत्येकयोगा करणात् स्वाङ्गादिति निवृत्तम् । उलूकस्येव पक्षावस्या इति-अत्र उलूकशब्द उलूकपक्षे उलूकपुच्छे च वर्तते । यथोष्ट्रमुखे उष्ट्रशब्दः, अतवोल्कशब्द उपमानं भवतीत्युलूकः इव पक्षावस्या इत्यादिविग्रहः । उलूकस्येव पक्षावित्यादि त्वर्थकथनम् । 5 ' क्रीतात्करणादेः ' । २ । ४ । ४४ ॥ केचित्विति - तन्मतेऽपि प्रत्ययोत्पत्तेः प्रागिति समासो बहुलाधिकाराल्लभ्यते । मन्मतेऽपि बहुलाधिकाराश्रयणात्तथैव ।
क्तादल्पे ' । २ । ४ । ४५ || अनविलिप्तीति - पूर्वपदस्य क्तान्तेन समासः । सूपविलिप्तीति-यन्तेऽल्पार्थस्य गम्यमानत्वादल्पशब्दस्याऽप्रयोगः ।
6
'स्वाङ्गादेरकृतमितजातप्रतिपन्नाद् बहुव्रीहेः ' । २ । ४ । ४६ ।। पूर्व10 वत्पारिभाषिकं स्वाङ्गम् । क्तान्ताद्बहुव्रीहेरिति - कृतादिवर्जितो यः क्तान्तोविशेषणः मिति न्यायात् सोऽन्ते यस्य बहुव्रीहेः । हस्ताभ्यां पतितेति - कार्यमन्यथाऽदन्तत्वाभावेनैव ङीप्राप्तिर्नाऽस्ति ।
6
"
अनाच्छादजात्यादेर्नवा ' । २ । ४ । ४७ ।। मासयातेत्यादिषु - माससंवत्सरशब्दयोः कालवचनत्वाद्वहुसुखदुःखानां च गुणवचनत्वान्नञस्त्वभाववचनत्वा15 दजात्यादेरिति व्यावृच्या निषिध्यते ।
C
पत्युर्न: ' । २ । ४ । ४८ ।। पत्युरिति पञ्चम्यन्तमधिकृतस्य बहुव्रीहेर्विशेषणं तेन च तदन्तविघिरित्याह- पत्यन्तादिति । बहुस्थूलपतिः पुरीति-स्थूलाः पतयो यासां ताः स्थूलपत इति कृते पत्युर्न इति न विकल्पनाद्वहवः स्थूलपतयो यस्याम् । मुरूयो न भवतीति द्वितीयेन बहुव्रीहिणा बाधितत्वात् । पत्यन्तो न भवतीति - किं 20 तर्हि ? स्थूलपत्यन्तः ।
6
सादेः ' । २ । ४ । ४९ ॥ सह विद्यमानवचनो, न तु तुल्ययोगवचनः सपन्यादाविति निर्देशात् । तुत्ययोगे हि पूर्वेण शद्धेन सह पतिशद्धस्य नकारो न भवति सूत्रार्थे सपत्नीति निर्देशो न स्यात् । ननु सादेः पत्युर्न इत्येकयोगो विधीयतां सादित्वेन बहुव्रीहावपि अन्यस्मिन् वा भविष्यति ? नैवम्, मुख्यादित्यधिकारात् 25 सादावेव स्यान्न तु बहुव्रीहौ । पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुव्रीहिसमासस्यैव विशेषणं न पत्युः ।
' सपत्न्यादौ ' । २ । ४ । ५० || सभावार्थमिति-धर्मादिषु पत्नीशद्वस्याs
१२-४-४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org