SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ( १५९ ) नाणादीनां ङीर्भविष्यति, किं तेषां पृथगुपादानेन १ सत्यम्, तन्मते उणादीनामश्च तिप्रभृतिश्रोण्यन्तानामेव भवति तेनाऽणीत्यदित्यादिषु ङीर्न भवति । "" पद्धतेः ' । २ । ४ । ३३ || पादाभ्यां हन्यते " श्रवादिभ्यः ", " हिमेहति ० पदादेशः । " " 'शक्तेः शस्त्रे ' । २ । ४ । ४ । ३३ || शक्तिशब्दस्य त्यन्नत्वादत्यर्थत्वादिति 5 प्रतिषेधे प्राप्ते शस्त्रवाचिनो विकल्प आरभ्यत एव । स्वरादुतो गुणादखरो' । २ । ४ । ३५ ।। अर्थे कार्यासम्भवादुत इत्यादिविशेषणा योगाच्चोपचाराद्गुणवचनः शब्दो गुण इत्युच्यते । स्त्रीत्वायोगादिति - उकारान्तस्य पुंस्त्वविधानादित्यर्यः । यद्यपि महत्ररूपस्याकाशगुणस्याऽपैतीति विशेषणं न घटते, तथाप्याम्रादिस्थितनीलादिगुणस्य घटमानकं सर्वस्याऽपि विशेषणं भवति; 10 यथा - कस्यचिद्गोन्द्रक इति विशेषणं चिह्न कृतं चन्द्रकोऽयं गौरिति पश्चाद्गोसमूहेsपि चन्द्रकोऽयमित्युच्यते तथाऽत्रापि भविष्यति । 'श्यतैतहरित भरत रोहिताद् वर्णात्तो नच ' | २ | ४ | ३६ || वाऽधिकारप्रधानत्वात् प्रत्ययविधिनैव सम्बध्यते । C 'असहनविद्यमानपूर्वपदात्स्वाङ्गादक्रोडादिभ्यः' । २ । ४ । ३८ ।। 15 सहन विद्यमानशब्दानां पूर्वपदरूपाणां वर्जनात् मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि प्रतिषेधो यथा विद्यमानं कल्याणं मुखं यस्याः सा विद्यमान कल्याणमुखेति । , 'नासिको दरोष्ठजङ्घा दन्तकर्णशृङ्गाङ्गगात्रकण्ठात्' । २ । ४ । ३९ ।। सह नासिकेति - सहस्य सो विकल्पेन भवतीत्यत्र न । 'नखमुखादनाम्नि ' । २ । ४ । ४० ।। संज्ञाशब्दा एते इति, न तु 20 योगिका इत्यर्थः । 4 पुच्छात्' । २ । ४ । ४१ || नासिकादिनियमात् निवृत्तौ वचनम्, यद्येवं नासिकादि सूत्र एव कुतो न पठ्यते १, किमर्थं पृथगुद्दिश्यत इति ; उच्यते-पुच्छादित्यस्यैव तत्राऽनुवृत्यर्थम् । " 'कबरमणिविषशरादेः ' । २ । ४ । ४२ । नेन मणिपुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपातः । १५-३-९२ । २३-२-९६ । ३ ३-१-१५५ Jain Education International For Private & Personal Use Only सप्तमी द्वादिभ्यश्च " इत्य- 25 www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy