________________
‘रोयः'।१-३-२६ ॥ अत्राऽनन्तरोऽप्यवर्णादित्येव नाऽनुवर्तते । भोः प्रभृतिभ्यो यकारस्याऽस्पष्टविधानादिति, व्यवहितोऽप्यवर्णादिसमुदाय एवाऽनुवर्तत इत्याहअवर्णभो० इत्यादि, तरोरयनं तवयनमित्यत्रव “रोर्यः” इति प्राप्नोत्युकारसद्भावात नैवं, एवं कृते यकारासम्भवात् , “ स्वरे वा” इत्यादीनि सूत्राणि निरर्थकानि स्युः । 5 'हस्वान्ण नो द्वे'।१-३-२७ ॥ कुर्वन्नास्त इत्यादि, नन्वत्र द्वित्वे कृते
पूर्वस्यनस्याऽनन्त्यत्वात् णत्वं प्राप्नोतीत्याह बहिरङ्गस्येति, उभयपदापेक्षत्वेनेति-वणतीति विप्, “ अहन्एश्चम० ” इति वाण, राजनिति परत्वात्प्रथमं प्लुतः, नाऽऽमन्त्र्य इति नलोपाभावः, प्रत्यशेत इत्यत्र मा भूदनेन द्वित्वं “अँदीर्घाद्विरामै०"
इत्यनेन भविष्यति, तकिमर्थमेतनिवृत्तये स्वर इत्युच्यत इति ? उच्यते, यद्यनेन 10 स्यान्नित्यं स्यात्तेन तु विकल्पेनेति तदर्थ स्वर इत्युच्यते । वृत्रहणावित्यत्र संज्ञायां " पूर्वपदस्थाद्" इति असंज्ञायां तु " कवगैक ०" इति णत्वम् ।
'अनाङमाडो द्वी_द्वा छः' । १-३-२८ ॥ इति दीर्घस्य विशेषणं न छस्याऽसम्भवात् , पदान्ते हि तस्य विकारेण भाव्यं, शब्दप्राडिति आङमाङ्
वर्जनादेव दीर्घादिति पदे लब्धे किमर्थ दीर्घादित्यूचे ? आङ्माङावव्ययौ 15 तत्पर्युदासादन्यस्मादप्यव्ययादीर्घादित्यपि प्रसङ्गः स्यादिति । मुनि छायेति स्थिते
" स्वरेभ्य ” इति द्वित्वं प्राप्नोति “ आमन्ध्ये ” इति सिश्च, तत्राऽन्तरङ्गत्वाच्चाऽऽमन्त्र्य इति पूर्व सिस्ततो " हवस्य गुणः” इति सिना सह गुणे अनेन विकल्पेन छस्य द्वित्वमिति, “ विरेभ्य ” इति नित्यं द्वित्वे प्राप्ते विकल्पार्थोऽयमारम्भ इति, आडो डित
ईषदर्थादिषु चतुर्वर्थेषु वर्तमानस्य प्रतिषेधः । माङस्तु प्रतिषेधवचनस्य क्रमेणो20 दाहरति, आच्छायेतीषदर्थे, आच्छिनत्तीति क्रियायोगे, छिदिरत्र हठाद् ग्रहणे वर्तते स चाऽऽङा विशिष्यते, आच्छायाया इति, छायां मर्यादा परिहत्येत्यर्थः, अभिविधौ चाऽऽङ् छायामभिव्याप्येत्यर्थः । वाक्यस्मरणयोरिति-वाक्यं पूर्ववाक्यार्थविपरीतकरणरूपं, स्मरणं विस्मृतार्थप्रकाशनं, प्रमाच्छन्द इति-प्रमीयत इति “उपसर्गादातः"
इत्यङ् प्रमा चाऽसौ छन्दश्च प्रमाच्छन्दः। 25 'प्लुताद्वा'।१-३-२९ ॥ दीर्घादित्यनुवृत्तावपि द्विमात्रत्रिमात्रयोर्विरोधा
सामानाधिकरण्यासम्भवेऽपि मश्चा:क्रोशन्तीत्यादिवत्स्थानोपचारात्तव्यपदेशाद्विशेषणविशेष्यभावः, दीर्घोऽस्याऽस्ति स्थानित्वेनेत्यभ्रादित्वादति वा दीर्घशन्देन
११-३-२६ । २१-३-२४ । ३ ४-१-१०७ । ४ १-३-३२ । ५ २-३-६४ । ६२-३-७६ । ७ १-३-३० । ८२-२-३२ । ९ १-४-४१ । १० ५-३-११० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org