SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ (१४० ) इति डप्रत्ययः, नदीष्ण इति नद्यां स्नातीति " स्थापास्नात्रः कः" इति कप्रत्ययः । नदीष्णातः प्रतरणे इत्यादिष्ववयवार्थो व्युत्पत्यर्थमेवाऽऽश्रीयते । कृतषत्वेन, त्वनेन क्रियासु तात्पर्येणाऽनुष्ठातोच्यते । 'प्रतेः स्नातस्य सूत्रे'।२।३ । २१॥ प्रत्यवान्तरनिवृत्त्यर्थमिति, अन्यथा 5 पूर्वसूत्रात् स्नातिरनुवर्तिष्यत एव किं तदुपादानेनेत्यर्थः । 'वस्त्रः ।२।३ । २३ ॥ विष्टर इति विस्तृणातीत्यच, विस्तीर्यत इत्यल् विष्टार पतिरिति-विस्तीर्यते " छन्दो नाम्नि" इति पञ् , विस्तरस्य पतिविस्तरस्य वृहतीति वाक्ये तु न घञ् संज्ञाया अभावात् समुदाये नहि संज्ञागम्यते । 'अभिनिष्टानः' । २ । ३ । २४ ॥ अत्रोपलक्षणत्वान्निरोऽपि ग्रहः । 10 'गवियुधेः स्थिरस्य' । २ । ३ । २५ ॥ अनयोः सप्तम्यन्तानुकरणयोरपि युच्छब्दस्य यथा प्राप्तः " अव्यञ्जनात् " इत्यनेनैवाऽलुप् । 'एत्यकः' । २ । ३ । २६ । विष्वक्सेनः-विषुवति परसेनां विषः प्रेरकस्तमप्रति क्विपि ङ्यां विषूची. विषुशब्दोऽव्ययं वा नानात्वे वर्तते तदश्चति । यद्वा विष्वगि त्यव्ययं सामस्त्ये वर्तते पश्चात्रिष्वपि बहुव्रीहिः । 15 भादितो वा' । २ । ३ । २७ ॥ विभतेः करणेऽनटि “ यह ” इत्याद्यणौ वा भरणिः । रोहिण्य इव, रेवत्य इव, भरण्य इव कल्याणिनी सेना यस्येति । पुनर्वस्वनयोराराधितयोः पुनर्वसू । शतभिषज्-शतभिषा नक्षत्रमतो भ इति व्यावृत्तेर्न द्वचङ्गवैकल्यम् । 'विकुशमिपरेः स्थलस्य'।२।३ । २८॥ नाम्नीति निवृत्तम्-विष्ठलादि20 शब्दैः संज्ञाया अप्रतीतेः । अत्र विकुशब्दावव्ययानव्ययौ विशेषानुपादानावावपि गृह्यते, तत्राऽव्ययपक्षे " गतिकन्य.” इति " प्रात्य॑वय० " इति च तत्पुरुषोऽन्यत्र षष्ठीसमासः इत्याह-विगतं वीनां वेति-दीर्घान्न भवतीति-बाहुलकान इस्व इत्यर्थः ॥ ___ 'कपेर्गोत्रे'। २।३ । २९ ॥ गोत्रमिहेत्यादि-ननु स्वापत्यसन्तानस्येत्यादि लक्षणं शास्त्रीयं । 25 'गोऽम्वाम्बसव्यापद्वित्रिभूम्यग्निशेकुशकुक्कडुमञ्जिपुञ्जिबर्हिःपर १५-१-१४२ । २ ५-३-७० । ३ ३-२-१८ । ४ उणा० ६३८ । ५ ३-१-४२ । ६३-१-४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy