SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ (२४२) अ० पा० सू०।४।४।५५। ] [अ० पा० सू० । ४।४।१०४ । न घृभ्यः ।४।४।५५। ऋतः ।४।४७९) एकस्वरादनुस्वारेतः।४।४५६। ऋवृव्येऽद इट।४।४।८०) ऋवर्णश्यूटुंगः कितः।४।४।५७) स्क्रऽमृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः उवर्णात् ४४५८ परोक्षायाः ।।४।८१॥ ग्रहगुहश्च सनः ।४।४।५९। घसेकस्वरातः कसोः ।४।४।८२। स्वार्थे ।४।४।६० गमहनविविशदृशो वा ।४।४।८३। डीयश्व्यैदितः क्तयोः४।४।६१। सिचोऽजेः।४।४।८४॥ वेटोऽपतः।४।४।६। धूग्सुस्तोः परस्मै ।४।४।८५॥ सन्निवरदः ।४।४।६३॥ यमिरमिनम्यातः सोऽन्तश्च ।४।४।८६। अविदूरेऽभेः ।४।४।६४॥ ईशीड सेध्वेस्वध्वमोः ।४।४।८७। वृत्तवृत्तं ग्रन्थे ।४।४।६५। रुत्पश्चकाच्छिदयः ।४।४८८ धृषशसः प्रगल्भे ।४।४।६६। दिस्योरीट् ।४।४।८९॥ कषः कृच्छगहने ।४।४।६७। अदश्चात् ।४।४।९०) घुषेरविशब्दे ।४।४।६८ संपरेः कृगः स्सटू ।४।४।९१॥ बलिस्थूले दृढः।४।४।६९। उपाद भूषासमवायप्रतियत्नविक्षुब्धविरिब्धस्वान्तध्वान्तलग्न. कारवाक्याऽध्याहारे ।४।४।९२। म्लिष्टफाण्टबाढपरिवृढं मन्थ- किरो लवने ।४।४।९३। स्वरमनस्तमासक्ताऽस्पष्टाऽ. प्रतेश्च वधे ।४।४।९४॥ नायासभृशप्रभो ।४।४।७०। अपाच्चतुष्पात्पक्षिशुनि हृष्टाऽन्नाआदितः४४७१॥ ऽऽश्रयार्थे ।४।४।९५॥ नवा भावारम्भे ।४।४७२। वौ विष्किरो वा ।४।४।९६॥ शका कम्मणि ।४।४।७३।। प्रात्तुम्पतेगेवि ।४।४।९७ णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्न उदितः स्वरान्नोऽन्तः ।४।४।९८। ज्ञप्तम् ।४।४७४। श्वसजपवमरुषत्वरसंघुषाऽऽस्व मुचादितफहफगुफशुभोऽभः । नाऽमः ।४।४।७५॥ शे ।४।४।९९। होः केशलोमविस्मयप्रति जभः स्वरे ।४।४।१०० __ घाते ।४।४७ रध इटि तु परोक्षायामेव ।४।४।१०। अपचितः ।४।४।७७ रभोऽपरोक्षाशवि ४४१०२। सृजिशिस्कृस्वराऽत्वतस्तृजनि- लभः ।४।४।१०३॥ त्यानिटस्थवः।४।४।७८० आडो यि ४४१०४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy