SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । ४।४।१।] [अ० पा० सू०।४।४।५४ । चतुर्थः पादः । अधातोरादिर्घस्तन्यां चामाल । अस्तिब्रुवो वचावशिति ।४।४।१। ॥४॥४॥२९॥ अघञ्क्यबलच्यजेर्वी ४४ा। एत्यस्तेषूद्धिः।४।४।३०। त्रने वा ।४।४।३। स्वरादेस्तासु ।४।४।३१॥ चक्षो वाचि क्शांग ख्यांग ।४।४४। स्ताद्यशितोऽत्रोणादेरिट ।४।४।३२। नवा परोक्षायाम् ।४।४।५। तेर्ग्रहादिभ्यः ।४।४।३३। भृजो भर्ज ।४।४।६। गृह्णोऽपरोक्षायां दीर्घः।४।४।३४। प्रादागस्त्त आरम्भेक्ते ।४।४७) वृतौ नवाऽनाशीः सिपरस्मै च । निविस्वन्ववात् ।४।४८ ४॥४॥३५॥ स्वरादुपसर्गादस्तिकित्यधः ।४।४।९।। इट् सिजाशिषोरात्मने ।४।४।३६) संयोगाहतः ।४।४।३७ दत् ।४।४।१०। दोसोमास्थ इः।४।४।११। धूगौदितः।४।४।३८ निष्कुषः।४।४।३९॥ छाशोवा ।४।४।१२। क्तयोः ।४।४।४०॥ शो व्रते।४।४।१३। जुनश्चः क्त्वः ॥४॥४॥४१॥ हाको हिः तिव ।४।४।१४। ऊँदितो वा ।४।४।४२॥ धागः।४।४।१५। क्षुधवसस्तेषाम् ४।४।४३। यपि चादो जग्ध् ।४।४।१६। लुभ्यश्चेविमोहाचें ।४।४।४४। घस्लू सनद्यतनीघाऽचलि ।४।४।१७ पुक्लिशिभ्यो नवा ।४।४।४५। परोक्षायां नवा ।४।४।१८॥ सहलुभेच्छरुषरिषस्तादेः। ४।४।४६। इधभ्रस्जदम्भश्रियूणुभरज्ञवेवंय ।४।४।१९। पिसनितनिपतिवृहरिद्रः सनः ऋाशूदृप्रः ।४।४।२०। ॥४॥४॥४७॥ हनो वध आशिष्यो ।४।४।२१। ऋस्मिपूडञ्जशोकृगृधृप्रच्छः।४।४।४८ अद्यतन्यां वा त्वात्मने ।४।४।२२। इणिकोर्गाः।४।४।२३। हनृतः स्यस्य ।४।४।४९। णावज्ञाने गमुः।४।४।२४। कृतचूतनृतच्दतृदोऽसिचः सादेर्वा ४॥४॥५०॥ सनीडश्च ।४।४।२५॥ गमोऽनात्मने ।४।४।५१॥ गाः परोक्षायाम् ।४।४।२६। स्नोः४॥४॥५२॥ णो सनडे वा ४।४।२७ क्रमः।४।४।५३॥ वाऽद्यतनीक्रियातिपत्त्योर्गीङ् ।४।४।२८। तुः। ४।४।५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy