SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ (२४३) अ० पा० सू०।४।४।१०५। [अ० पा० सू० ।५।१।३०। उपात्स्तुतौ ।४।४।१०५॥ प्रवचनीयादयः ।५।१८। जिख्णमोर्वा ।४।४।१०६। श्लिषशीस्थासवसजनरुहजभजे: उपसर्गात् खल्योश्च ।४।४।१०७) । क्तः।५।१९। सुदुर्व्यः ।४।४।१०८ आरम्भे ।५।१।१०। नशो धुटि ।४।४।१०९। गत्यर्थाऽकर्मकपियभुजेः ।५।१।११।। मस्जेः सः ।४।४।११०। अद्यर्थाचाधारे ।५।१।१२। अः सृजिदृशोऽकिति ।४।४।१११॥ क्त्वातुमम् भावे ।५।१।१३॥ स्पृशादिसृपो वा ।४।४।११२।। भीमादयोऽपादाने ।५।१।१४॥ हृस्वस्य तः पित्कृति ।।४।११३॥ संप्रदानाच्चान्यत्रोणादयः ।५।१।१५। अतो म आने ।४।४।११४॥ असरूपोऽवादे वोत्सर्गः प्राक् क्तेः। आसीनः ।४।४।११५॥ ५।११६॥ ऋतां क्लितीर् ।४।४।११६। वर्णव्यञ्जना घ्यण् ।५।१।१७) ओष्ठ्यादुर् ।४।४।११७॥ पाणिसमवाभ्यां सृजः ।५।१।१८। इसासः शासोऽङ् व्यञ्जने ।४।४।११८) उवर्णादावश्यके ।५।१।१९। क्वौ ।४।४।११९॥ आसुयुवपिरपिलपित्रपिडिपिदआङः।४।४।१२०। भिचम्यानमः ।।१।२०। य्वोः प्वय्व्यञ्जने लुक ।४।४।१२१।। वाऽऽधारेऽमावास्या ।५।१।२१॥ कृतः कीर्तिः ।४।४।१२२॥ संचाय्यकुण्डपाय्यराजसूयं क्रतो । १५१।२२। ॥ पञ्चमोऽध्यायः॥ प्रणाय्यो निष्कामाऽसंमते ।५।१।२३। धाय्यापाय्यसान्नायनिकाय्यमृङ्गप्रथम पादः। ____ मानहविर्निवासे ।५।१।२४। आ तुमोत्यादिः कृत् ।।१।१। परिचारयोपचाययाऽऽनाय्यसमूह्यबहुलम् ।दाश। चित्यमग्नौ ।।१।२६। कर्तरि ।५।१३। याज्या दानर्चि ।५।१।२६। व्याप्ये धुरकेलिमकृष्टपच्यम् ।।१।४। तव्यानीयौ ।५।१।२७। संगतेजर्यम् ।५।११५। य एचातः ।५।१।२८) रुच्याऽव्यथ्यवास्तव्यम् ।५।१६। शकितकिचतियतिशसिसहियजिभव्यगेयजन्यरम्याऽऽपात्याऽऽप्लाव्यं भजिपवर्गात् ।५।१।२९। नवा ।५।११७) यमिमदिगदोऽनुपसर्गात् ।५।१।३०। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy