SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ (२४) अ० पा० सू० । ५।१।३१।] [अ० पा० सू० ।५।१।८४। चरेराडस्त्वगुरौ ।५।१॥३१॥ घाघ्मापाट्धेशः शः ।।१।५८ वर्योपसर्यावधपण्यमुपेयर्तुमती- साहिसातिवेद्युदेजिधारिपारिचेतेर गयविक्रेये ।५।१॥३२॥ नुपसर्गात् ।५।११५९। स्वामिवैश्येयः ।।१॥३३॥ लिम्पविन्दः ।५।१।१०। वयं करणे ।५।१२३४॥ निगवादेर्नाम्नि ५॥१॥६॥ नाम्नो वदः क्यच ।५।१।३५। वा ज्वालादिदुनीभूग्रहास्रोर्णः । हत्याभूयं भावे ।५।१॥३६॥ ।५।१।६२॥ अग्निचित्या ।५।१३७ अवहृसासंस्रोः ।।१।६३॥ खेयमृषोद्ये ।५।११३८ तन्व्यधीश्वसातः ।।१।६४। कुप्यभिद्योध्यसिध्यतिष्यपुष्ययु- . नृत्खनञ्जः शिल्पिन्यऽकटू ।५।१।६५। ग्याज्यसूर्य नाम्नि ।५।११३९। गस्थकः ।।१।६६। दृगूस्तुजुषेतिशासः ।।१।४।। टनण् ।५।१।६७ ऋदुपान्त्यादकृपिहचः ।५।१।४१। हः कालवीयोः।५।१।६८) कृषिमृजिशंसिगुहिदुहिजपो वा । अमृल्वोऽकः साधौ ।५।१।६९। ५।१।४२। आशिष्यऽकन् ।५।११७०। जिविपून्यो हलिमुञ्जकल्के ।५।१।४३।। तिक्कृतौ नाम्नि ।५।११७१॥ पदास्वैरिबायापक्ष्ये ग्रहः ।५।१।४४।। कर्मणोऽण ।५।१७२। भृगोऽसंज्ञायाम् ।।१।४५। शीलिकामिभक्ष्याचरीक्षिक्षमो णः। समो वा ।५।१।४६। ।५।१।७३। ते कृत्याः ।५।११४७ गायोऽनुपसर्गादृक् ।५।१।७४। णकतृचो ।५।१।४८) सुरासीधोः पिबः ।५।१७५। अच् ।।१।४९। आतो डोऽहावामः ।५।११७६। लिहादिभ्यः ।।११५० समः ख्यः।५।११७७ ब्रुवः ।५।१५१॥ दश्चाङः ।५।११७८ नन्दादिभ्योऽनः ।५।१।५२॥ प्राद ज्ञश्च ।५।११७९। ग्रहादिभ्यो णिन् ।५।१।५३। आशिषि हनः ।५।१४८०। नाम्युपान्त्यप्रीकृगृज्ञः कः ।५।११५४। क्लेशादिभ्योऽपात् ।५।१८१ गेहे ग्रहः ।।१।५५। कुमारशीर्षाणिन् ।५।१६८२। उपसर्गादातो डोऽश्यः ।५।११५६। अचित्ते टक ।५।१६८३। व्याघ्राऽऽध्र प्राणिनसोः ५१५७) जायापतेश्चिह्नवति ।५।१।०४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy