SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । ५ । १ । ८५ । ] ब्रह्मादिभ्यः | २|१|८५ । हस्ति बाहुकपाटाच्छक्तौ |५|११८६ | नगरादगजे | ५ | १|८७ ( २४५ ) Jain Education International [ अ० पा० सू० । ५ । १ । १३१ । ] द्विषन्त परन्तप |५|१|१०८ परिमाणार्थमितः : नखात्पचः । |५|१|१०९१ कूलाभ्रकरीषात्कषः || ५ | १|११० | सर्वात्सहश्च | ५ | १|१|१११ । भृवृजि तृतपदमेश्च नाम्नि | ५ | १|११२ | धारेर्धर्च | ५|१|११३। राजघः | ५|१|८८ पाणिघताडघौ शिल्पिनि | ५ | १|८९ | कुक्ष्यात्मोदरात् भृगः खिः | ५ | १ | ९० | अर्होऽच् |५|१|११| धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद्ग्रहः | ५ | १ | ९२ । ९४ | | ५ | १ | ९५| सूत्राद्धारणे | ५|१|१३| आयुधादिभ्यो घृगोऽदण्डादेः | ५ | १ | हृो वोs आङः शीले || ५ | १|९६ । हतिनाथात् पशाविः । १५/१/९७| रजः फलेमलादू ग्रहः | ५ | ११९८ | देववातादापः || १ | ९९| सकृत्स्तम्बाद्वत्सव्रीहौ कृगः | ५ | १ | १०० | किंत्तरः || १ | १०१। सङ्ख्याऽहर्दिवाविभानिशाप्रभा भाश्चित्रकर्त्राद्यन्तानन्तकारवा ह्ररुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषा दिनदिवसाः | ५ | १|१०२ । हेतुतच्छीलानुकूलेऽशब्दश्लोक कलहगाथावैरचाटुसूत्रमन्त्रपदात् |५|१|१०३। भृतौ कर्मणः | ५ | १|१०४ ॥ कृगः खनट् करणे |५|१|१२९ । क्षेमप्रियमद्र भद्रात् खाणू | ५|१|१०५ ॥ भावे चाऽऽशिताद् भुवः खः । ५ । १ । १३० । मेघर्त्तिभयाभयात्खः | ५ | १ | १०६ । प्रियवशाद्वदः | ५ | १|१०७/ पुरन्दर भगन्दरौ | ५ | १ । ११४। वाचंयमो व्रते |५|१|११५ । मन्याणिन् |५|१|११६ । कर्तुः खशू | ५|१|११७ | एजेः | ५|१|११८| शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः । |५|१|११९| नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च |५|१|१२० । पाणिकरात् |५|१|१२१। कूलादुद्रुजोद्वहः | ५|१|१२२। हाम्रालिहः |५|१|१२३ । बहुविध्वरुस्तिलात्तुदः | ५ | १|१२४ | ललाटवातरार्द्धात्तपाऽजहाकः । १५।१।१२५ । असूर्योग्राद् दृशः | ५|१|१२६ । इरम्मदः | ५|१|१२७। नग्नपलितप्रियान्धस्थूलसुभगाऽऽयतदन्ताच्व्यर्थेऽच्वेर्भुवः खिष्णुखुकञ । |५|१|१२८| नाम्नो गमः खड्डौ च विहायसस्तुविहः | ५|१|१३१| For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy