________________
अ० पा० सू० । ५ । १ । ८५ । ] ब्रह्मादिभ्यः | २|१|८५ । हस्ति बाहुकपाटाच्छक्तौ |५|११८६ | नगरादगजे | ५ | १|८७
( २४५ )
Jain Education International
[ अ० पा० सू० । ५ । १ । १३१ । ] द्विषन्त परन्तप |५|१|१०८ परिमाणार्थमितः : नखात्पचः ।
|५|१|१०९१
कूलाभ्रकरीषात्कषः || ५ | १|११० | सर्वात्सहश्च | ५ | १|१|१११ । भृवृजि तृतपदमेश्च नाम्नि | ५ | १|११२ | धारेर्धर्च | ५|१|११३।
राजघः | ५|१|८८
पाणिघताडघौ शिल्पिनि | ५ | १|८९ | कुक्ष्यात्मोदरात् भृगः खिः | ५ | १ | ९० | अर्होऽच् |५|१|११| धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद्ग्रहः | ५ | १ | ९२ ।
९४ |
| ५ | १ | ९५|
सूत्राद्धारणे | ५|१|१३| आयुधादिभ्यो घृगोऽदण्डादेः | ५ | १ | हृो वोs आङः शीले || ५ | १|९६ । हतिनाथात् पशाविः । १५/१/९७| रजः फलेमलादू ग्रहः | ५ | ११९८ | देववातादापः || १ | ९९| सकृत्स्तम्बाद्वत्सव्रीहौ कृगः | ५ | १ | १०० | किंत्तरः || १ | १०१। सङ्ख्याऽहर्दिवाविभानिशाप्रभा
भाश्चित्रकर्त्राद्यन्तानन्तकारवा
ह्ररुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषा
दिनदिवसाः | ५ | १|१०२ ।
हेतुतच्छीलानुकूलेऽशब्दश्लोक कलहगाथावैरचाटुसूत्रमन्त्रपदात्
|५|१|१०३।
भृतौ कर्मणः | ५ | १|१०४ ॥
कृगः खनट् करणे |५|१|१२९ ।
क्षेमप्रियमद्र भद्रात् खाणू | ५|१|१०५ ॥ भावे चाऽऽशिताद् भुवः खः । ५ । १ । १३० ।
मेघर्त्तिभयाभयात्खः | ५ | १ | १०६ । प्रियवशाद्वदः | ५ | १|१०७/
पुरन्दर भगन्दरौ | ५ | १ । ११४। वाचंयमो व्रते |५|१|११५ । मन्याणिन् |५|१|११६ । कर्तुः खशू | ५|१|११७ | एजेः | ५|१|११८|
शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः ।
|५|१|११९|
नाडीघटीखरी मुष्टिनासिकावाताद्
ध्मश्च |५|१|१२० ।
पाणिकरात् |५|१|१२१। कूलादुद्रुजोद्वहः | ५|१|१२२। हाम्रालिहः |५|१|१२३ । बहुविध्वरुस्तिलात्तुदः | ५ | १|१२४ | ललाटवातरार्द्धात्तपाऽजहाकः ।
१५।१।१२५ ।
असूर्योग्राद् दृशः | ५|१|१२६ । इरम्मदः | ५|१|१२७। नग्नपलितप्रियान्धस्थूलसुभगाऽऽयतदन्ताच्व्यर्थेऽच्वेर्भुवः खिष्णुखुकञ ।
|५|१|१२८|
नाम्नो गमः खड्डौ च विहायसस्तुविहः | ५|१|१३१|
For Private & Personal Use Only
www.jainelibrary.org